________________ (277) गत्यर्थाकर्मकपिबभुजेः / 5 / 1 / 11 / / भूतादौ यः क्तः स एभ्यः कर्तरि वा भवति / स ग्राम गतः / असौ आसितः / ते पयः पीताः / तेऽन्नं भुक्ताः / पक्ष तेन ग्रामो गत इत्यादि। ... अद्यर्थाचाधारे / 5 / / 12 / आहारार्थाद् गत्यर्थी देश्च यः क्तः स आधारे वा भवति / . इदमेषां जग्धम्। इदमेषां यातम् / इदमेषां शयितम् / इदमेषामासितम्। इदं गवां पीतम्। इदं तेषां भुक्तम् / पक्षे तैरस्मिन् जग्धम् / एतैरस्मिन् यातम् / एभिर स्मिन् शग्नितम् , आसितम् / गोभिरस्मिन् पीतम् / ' तैरस्मिन् भुक्तम् / गत्यादीनां. पक्षे कर्तर्यपि भवनात् एतेऽस्मिन याताः / एतेऽस्मिन् शयिताः / गायोऽस्मिन् भुक्ता इत्यादि। . भीमादयोऽपादाने / 5 / 1 / 14 / भीमादयः शब्दा अपादाने निपात्यन्ते / बिभेति अस्मादिति भीमः, भयानकः / असरूपोऽपवाद वो सर्गः प्राक् क्तेः / 5 / 1 / 16 / . एतत्सूत्रादारभ्य 'स्त्रियां क्तिः' इति सूत्रात् प्राग् योऽपवादस्तद्विषये असरूप उत्सर्गोऽपि प्रत्ययो वा भवति / अवश्यलाव्यम् अवश्यलवितव्यम्। ... . ..... णक-तृचौ / 5 / 1 / 48 / ..