________________ (264) किम् ?-निदेशस्थायी मे चैत्रः प्रायेण यास्यति / तदर्थानुक्ताविति किम् ?-शक्तः सिद्धपुत्रो धर्म करिष्यति / अयदि श्रद्धाघातौ नवा / 5 / / 23 / सम्भावनार्थे धातावुपपदेऽलमर्थविषये सम्भावने गम्ये धातोः सप्तमी वा भवति, न तु यच्छब्दे / श्रद्दधे, संभावयामि मुञ्जीत भवान् , पक्षे भोक्ष्यते, अमुफ्त, अमुक्त। अयदीति किम् ? सम्भावयामि यद् मुञ्जीत भवान् / श्रद्धाधाताविति किम् ?--अपि शिरसा पर्वत भिन्द्यात् / सतीच्छार्थात् / 5 / 4 / 24 / सदर्थे इच्छार्थाद् धातोः सप्तमी वा भवति / इच्छेत् , इच्छति। वस्य॑ति हेतुफले / 5 / 4 / 25 / . हेतुभूते फलभूते च भविष्यत्कालार्थे वर्तमानाद् धातोः सप्तमी वा भवति / यदि गुरूनुपासीत शास्त्रान्तं गच्छेत् / यदि गुरूनुपासिष्यते, शास्त्रान्तं सगमिष्यति / वय॑तीति किम् ? दक्षिणेन चेद याति शकटं न पर्याभवति / कामोक्तावकञ्चिति / 5 / 4 / 26 / / इच्छाप्रवेदनगम्ये सप्तमी भवति , न तु कच्चितप्रयोगे। कामो मे मुञ्जीत भवान् / अकच्चितीति किम् ? कच्चिद् जीवति मे माता। इच्छार्थे सप्तमीपञ्चम्यौ।।४ / 27 /