________________ ( 234 ) एभ्यो हुयतेः कर्तर्यात्मनेपदं भवति / संहुयते / निहुयते / विहयते / उपात् / 3 / 3 / 58 / उपाद् हुयतेः कर्तर्यात्मनेपदं भवति / उपहयते / यमः स्वीकारे, / 3 / 3 / 59 / उपपूर्वाद् यमेः स्वीकारेऽर्थे कर्तर्यात्मनेपदं भवति / उपयच्छते कन्याम् / उपायस्त महास्त्राणि। विनिर्देशात् शाटकान् उपयच्छति। देवार्चामैत्रीसंगमपथिकर्टकमन्त्रकरणे स्थः / 3 / 3 / 60 / एषुः वर्तमानादुपपूर्वात् तिष्ठतेः कार्यात्मनेपदं भवति / जिनेन्द्रमुपतिष्ठते / पथिको रथिकान् उपतिष्ठते / याना गङ्गामुपतिष्ठते, / वाराणस्यामुपतिष्ठते पन्थाः / ऐन्या ऋचा गार्हपत्यं नाम कुण्डमुपतिष्ठते / 'उपाल्लिप्सायां वा वाच्यम्' / दातृकुलमुपतिष्ठते उपतिष्ठति वा भिक्षुकः / उदोऽनूहे / 3 / 3 / 62 / ईहा चेष्टा, अनू; या चेष्टा तदर्थात् उत्पूर्वात् तिष्ठते: कर्तर्यात्मनेपदं भवति / मोक्षे उत्तिष्ठते / अनूइँह इति किम् ? आसनादुत्तिष्ठति / 'संविप्रावेभ्योऽपि वाच्यम्' संतिष्ठते, वितिष्ठते, प्रतिष्ठते, अवतिष्ठते / ज्ञीप्सा-स्थेये 3 / 3 / 64 / .