SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ (177) तंसयति कन्याम् / अवतंसयति / उत्तंसयति / अततंसत् / जतण ताडने / जासयति / अजीजसत् / त्रसण वारणे / त्रासयति मृमान् व्याधः / अतित्रसत् / वसण स्नेहच्छेदावहरणेषु / वासयति / अवीवमत् / ध्रसण उत्क्षेपे / असण् ग्रहणे / लमण शिल्पयोगे / अर्हः पूजायाम् / अर्हयति / आयत् / अर्हयाञ्चकार, अर्हयाबभूव, अहयामास / अर्थात् / अर्हयिता / अर्हयिष्यति। आईयिष्यत् / आर्जिहत् / मोक्षण असने / लोक तर्क रघु लघु लोचू विच्छ अजु तुजु पिजु लजु लुजु भजु पट.पुट लुट घट घटु वृत पुथ नद वृध गुप धूप कुप चीब दशु कुशु त्रसु पिसु कुसु दसु वह वृहु वल्ह अहु वहु महुण भासार्थाः / लोकयति / ऋदित्त्वादुपान्त्यहस्वाभाव अलुलोकत् / लोचयति / अलुलोचत् / अञ्जयति / आञ्जिनत् / तुञ्जयति / अतुतुञ्जत् / लञ्जयति / अललअत् / सयति ।अतंत्रंसत् / इति परस्मैपदं समाप्तम् / अथात्मनेपदम्- युणि जुगुप्सायाम् / यावयते / यावयेत / यावयताम् / अयावयत / यावयाञ्चक्रे / यावयिषीष्ट / यावयितासे ।यावयिष्यते। अयावयिष्यत / अद्यतन्यां णौ कृतस्य स्थानिवद्भवनाद् ‘यु' इत्यस्य द्वित्वे -- असमानलोपे सन्वल्लघुनि डे' इत्यनेन सनीव कार्ये कृते अस्य धातोः सनि तु 'ओन्तिस्थापवर्गेऽवणे ' इति 12
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy