________________ (171) उपान्त्यऋवर्णस्य ङपरे णौ वा ऋभवति / अचीकृतत् , अचिकीर्तत् / श्रथण प्रतिहर्षे / पृथण प्रक्षेपणे। पर्थयति / प्रथण प्रख्याने। छदण् संवरणे / चुदण् संचोदने / संचोदनं नोदनम् / चोदयति / चोदयाञ्चकार / अचूचुदत् / मिदुण स्नेहने / मिन्दयति / छर्दण् वमने / छर्दयति / छर्दयाञ्चकार / अचच्छर्दत् / बुधुण हिंसायाम् / बुधयति / वर्धम् छेदनपूरणयोः / वर्धयति / गर्वण अभिकाङ्क्षायाम् / गर्धयति / बन्ध बधण संयमने / बन्धयति / अबबन्धत् / बाधयति / बाधयाञ्चकार / अबीबधत् / छपुण् गतौ / ष्ट्रपण् समुच्छ्राये। स्तूपयति / क्षपुण् क्षान्तौ / डिपण् क्षेपे / डपु डिपुण् संघाते / शूर्पण माने / शूर्पयति / अशुशूर्पत् / डबु डिबुण् क्षेपे / लुबु तुबुण अर्दने / पुर्वण निकेतने। यमण परिवेषणे / यमयति / अयीयमत् / व्ययण् क्षये / यत्रुण संकोचने / यन्त्रयति / यन्त्रयाञ्चकार / अययन्त्रत् / तिलण स्नेहने / जलण अपवारणे / क्षलण् शौचे। पुलम् समुच्छ्राये। बिलण् भेदे / तलण प्रतिष्ठायाम् / तुलण उन्माने / दुलण उत्क्षेपे / बुलण निमजने / मूलण रोहणे / कल किल पिलण् क्षेपे / पलण रक्षणे / पालयति / पालयाञ्चकार / अपीपलत् / इलण् प्रेरणे / एलयति / एलयाञ्चकार / एल्यात् / ऐलिलत् / चलण् भृतौ / सान्त्वण सामप्रयोगे / धूशण कान्तीकरणे / लूषण हिंसायाम् / रुषण रोषे / रोषयति / रोषयाञ्चकार / रोष्यात् / अरूरुषत् / रक्षणे / भक्षण अदने / पक्षण परिग्रहे / पक्षयति / पक्षया