SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ पा' इति सो खुकि हिन्धि पक्षे हिन्धि / अहिनत् / निहिंस। हिस्यात् / हिंसिता / हिसिष्यति / अहिंसीत् / वहः भादीत् / 4 / 3 / 62 / / तृहेः श्नात् परो व्यञ्जनादौ विति परे ईद् भवति / तृणेढि. तृण्डः स॒हन्ति / तृणेक्षि तृण्डः तृण्ढ / तृणेमि तूंहः तूंमः। तुंह्यात्। तृणेढु / तृण्ढि / तृणहानि तृणहाव तृणहाम / अतृणेट् / ततह / तृह्यात् / तहिता / तर्हिष्यति / अतर्हिष्यत् / अतीत् / इति परस्मैपदं समाप्तम् / अथात्मनेपदम्... खिदिप दैन्ये / खिन्ते खिन्दाते खिन्दते / खिन्दीत / खि न्ताम् / अखिन्त / चिखिदे / खित्सीष्ट / खेत्तासे / खेत्स्यते। अखेत्स्यत / अखित्त अखित्साताम् अखित्सत / विदिप् विचारणे / विन्ते / विन्दीत। विन्ताम् / अविन्त। विविदे। वित्सीष्ट / वेत्तासे / वेत्स्यते / अवेत्स्यत / अवित्त / जिइन्धैपि दीप्तौ। इन्धे, इन्द्धे एवं यथायोगं 'धुटो धुटि स्वे वा' इति वा दलुक् विधेयः / इन्धाते इन्धते / इन्धीत / इन्दधाम् / ऐन्ध / ' जाग्रुषसमिन्धेर्नवा ' समिन्धाञ्चक्रे, समिन्धाम्बभूव, समिन्धामास / पक्षे कित्त्वात् नो लुकि समीधे समीधाते समीधिरे / इन्धिषीष्ट / इन्धिः . तासे / इन्धिष्यते / ऐन्धिष्यत / ऐन्धिष्ट / इति रुधादिगणः समाप्तः //
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy