________________ ( 194) ज्यात् / अञ्जितासि, अक्तासि / अञ्जिष्यति, अक्ष्यति / आमिष्यत् , आक्ष्यत् / सिचोऽः / 4 / 4 / 04 / - अञ्जेर्धातोः सिच आदिरिड् भवति / आञ्जीत् आञ्जिष्टाम् आञ्जिषुः / ओविनैप भयचलनयोः / विनक्ति / विङ्क्तः / विच्यात् / विनक्तु / अविनक / विवेन / विजेरिट् / 4 / 3 / 28 / . विजेरि ङिद्वद् भवति / विविजिथ / विन्यात् / विनिता / विनिष्यति / अविजिष्यत् / अविजीत् / कृतैप वेष्टने / कृणत्ति कृन्तः / कृन्त्यात् / अकृणत् / चकर्त / कृत्यात् / कतितासि / कर्त्यति, कतिष्यति / अयत् , अकर्तिष्यत् / अकर्तीत् / उन्दप क्लेदने / उनत्ति / उन्धात् / औनत् / उन्दाञ्चकार / उन्दाम्बभूव / उन्दामास / उद्यात् / उन्दिता। उन्दिष्यति / औन्दीत् / शिष्लंप् विशेषणे। विशेषणं गुणान्तरोत्पादनम् / शिनष्टि / शिष्यात् / शिनष्टु / अशिनट् / शिशेष / शिष्यात् / शेष्टा / शेक्ष्यति / अशेक्ष्यत् / अशिषत् अशिषताम् अशिषन् / पिष्लंप सञ्चूर्णने / पिनष्टि पिष्टः पिंषन्ति / पिनक्षि / अपिनट् / पिपेष / पिष्यात् / पेष्टा / पेक्ष्यति / अपेक्ष्यत् / अपिषत् / हिसु तृहप हिंसायाम् / हिनस्ति हिंस्तः हिंसन्ति / हिनस्सि / हिंस्यात् / हिंसन्तु / हौ ' हुधुटो हेधिः ' इति हेर्धित्वे ' सो धि