________________ ( 193) मतर्द / तंतृदे। तृद्यात् / तर्दिषीष्ट / तर्दितासि / तर्दितासे / * तर्दिष्यति, यति / तर्दिष्यते, तय॑ते / अतर्दिष्यत् , अत य॑त् / अतर्दिष्यत, अतयंत / अतृदत् , अतीत् / अतर्दिष्ट / इति रुधादिगणे उभयपदिनो धातवः समाप्ताः // पृचैप सम्पर्के / पृणक्ति / पृच्यात् / पृणक्तु / अपृणक् / पपर्च पश्चुः / पृच्यात् / पर्चिता / पर्चिष्यति / अपर्चिष्यत् / अपर्चीत् / वृचैप् वरणे / वृणक्ति वृक्तः वृञ्चन्ति / वृञ्च्यात् / भवृणक् / ववर्च ववृचुः / वर्चिता / अवर्चीत् / तचू तोप संकोचने / तनक्ति / अतनक् / ततञ्च / तच्यात् / तञ्चिता / तञ्चिप्यति / अतश्चियत् / अतञ्चीत् / तनक्ति / अतनक् / ततञ्ज / तज्यात् / तञ्जिता, तङ्क्ता / तञ्जिष्यति, तक्ष्यति / अतञ्जिप्यत् , अतक्ष्यत् / अतञ्जीत् , अताङ्क्षीत् / भञ्जों आमर्दने / भनक्ति / अभनक् / बभञ्ज / भज्यात् / भङ्क्ता / भक्ष्यति / अभक्ष्यत् / अभाङ्क्षीत् अभाङ्क्ताम् अभाक्षुः / भुजंप पालनाभ्यवहारयोः / अभ्यवहारो भोजनम् / भुनक्ति मुळ्यात् / अभुनक् / बुभोज / भुज्यात् / भोक्तासि / भोक्ष्यति / अभोक्ष्यत् / अभौक्षीत् / त्राणादन्यत्र भुनन इत्यात्मनेपदे हविभुङ्क्ते / बुभुने। अभुङ्क्त / अनौप् . व्यक्तिम्रक्षणगतिषु / व्यक्तिः प्रकटता, म्रक्षणं घृतादिसेकः / अनक्ति / अङ्ग्यात् / अनक्तु / आनक् / आनन्ज / अ