________________ (109) मियो व्यञ्जनादौ शित्यविति इर्वा भवति / बिभीतः, बिभितः विभ्यति / बिभेषि बिभीथः, बिभिथः बिभीथ, बिभिथ / बिभेमि बिभीवः, बिभिवः बिभिमः, बिभीमः / बिभीयात् , बिभियात् / विभेतु, विभीतात् , बिभितात् , बिभीताम , बिभिताम् बिभ्यतु / विभीहि, विभिहि / अबिभेत् अबिभीताम् , अबिभिताम् अबिभयुः / बिभयाञ्चकार / विभयाम्बभूव / विभयामास / विभाय बिभ्यतुः बिभ्युः / भीयात् / भेता / भेष्यति / अभेष्यत् / अभैषीत् अभैष्टाम् अभैषुः / ह्रींक् लज्जायाम् / जिङ्केति निहीत जिहियति / निहीयात् / जिहेतु / जिहीहि। निहयाणि / अजिहेत् अजिहयुः। अजिहे / जिहयाञ्चकार, जिहयाम्बभूव, जियामास / निहाय निहियतुः जिहियुः / हीयात् / हेता। हेष्यति / अहेष्यत् / अह्रषीत् / पूंक पालनपूरणयोः / / प्रभृमाहाडामिः / 4 / 1 / 58 / एषां द्वित्वे सति शिति पूर्वस्य .इभवति / पिपर्ति . ओष्ठयादुर् / 4 / 4 / 117 / धातोः सम्बन्धिन ओष्ठ्यात् परस्य ऋकारस्य उर्भवति क्छिति। पिपूर्तः, पिपुरति / पिपर्षि पिपूर्थः पिपूर्थ / पिपमि पिपूर्वः पिपूर्मन पिपूर्यात् / पिपर्तु, पिपूर्तात् / अपिपः अपिपूर्ताम् अपिपरुः / पपार पपरतुः पपरुः / पपरिथ। पूर्यात् 'वृतो नवाऽनाशी सिच्परस्मैच' इति परीता, परिता / परिष्यति, परीष्यति / अपरीष्यत् , अपरिष्यत् /