________________ (108) जुहवामास / पक्षे जुहाव जुहुवतुः जुहुवुः / जुहविथ, जुहोथः / हुयात् / होता / होष्यति / अहोष्यत् / अहौषीत् अहौष्टाम् अहौषुः / हांक त्यागे / जहाति / ' हाकः ' जहितः / पक्षे एषामीळअनेऽदः / 4 / 2 / 97 / द्वयुक्तानां जक्षादिपञ्चानां नाप्रत्ययस्य चातोऽविति शिति परे ईर्भवति / जहीतः, जहति / महासि जीथः, जहिथः जहीय, जहिथ / जहामि जहीवः, जहिवः जहीमः, जहिमः / यि लुक् / 4 / 2 / 102 / यादौ शिति परे हाक आतो लुग भवति / जह्यात् / जहातु, जहीतात् , जहितात् जहिताम् , जहीताम् जहतु / ___आ च हौ / 4 / 2 / 101 / हाको हौ आत् इश्च वा भवति / जहिहि, जहीहि, जहाहि। जहीतात् , जहितात् जहिताम् , जहीताम् जहीत, जहित / जहानि जहाव जहाम / अजहात् अजहीताम् , अजहिताम् अनहुः / अजहाः अनहीतम् , अनहितम् अजहीत , अनहित / अनहाम् अजहीव, अजहिव अनहीम, अनहिम / जहाँ जहतुः जहुः / जहिथ, जहाथ जहथुः जह / जहौ जहिव जहिम / हेयात् / हाता / हास्यति। अहास्यत् ।अहासीत् / निभीक् भये। विभेति / भियो नवा / 4 / 2199