________________ ( 107) लेदु, लीढाम् / अलेट् , अलीढ / लिलेह, लिलिहे। लिह्यात्, लिक्षीष्ट / लेढा / लेक्ष्यति, लेक्ष्यते / अलेक्ष्यत् , अलेक्ष्यत / अलिक्षत् अलिक्षताम् अलिक्षन् / अलीठ, अलिक्षत अलिक्षाताम् अलिक्षत / अलीढाः, अलिक्षथाः अलिक्षाथाम् अलिक्षध्वम्, अलीढ्वम् / अलीक्षावहि, अलिहुहि अलिक्षामहि अलिहमहि / इत्युभयपदं समाप्तम् / अथ हादयः। हादयोऽपि कानुबन्धाः / हुंक् दानादनयोः / ___ हवः शिति / 4 / 1 / 12 / जुहोत्यादयो धातवः शिति द्विर्भवन्ति / जुहोति जुहुतः जुह्वति / जुहोषि जुहुथः जुहुथ / जुहोमि जुहुवः जुहुमः / जुहुयात् जुहुयाताम् जुहुयुः / जुहोतु, जुहुतात् जुहुताम् जुह्वतु / जुहुधि, जुहुतात् जुहुतम् जुहुत / जुहवानि जुहवाव जुहवाम / अजुहोत् अजुहुताम् अजुहवुः 'अतः' पुसि गुणे च सिद्धम् / अजुहोः अजुहुतम् अजुहुत / अजुहवम् अजुहुव अजुहुम / परोक्षायाम् भीहीभृहोस्तिवत् / 3 / 4 / 50 / .. एभ्यः परस्याः परोक्षाया आम् वा भवति, स च तिव्वत् इति ' हवः शिति' इति द्वित्वम् / जुहवाञ्चकार, जुहवाम्बभूव,