________________ (110) अपारीत् / इस्वोऽपि पृ पिपति पिपृतः पिप्रति इत्यादयः। ऋक् गतौ इयर्ति इयतः इयूति / इयर्षि इय॒थः इयूथ / इयर्मि इय॒वः इयूमः / इयूयात् / इयर्तु, इयतात् इयताम् इयतु / इहि / इयराणि इयराव इयराम / ऐ: ऐयुताम् ऐयरुः / ऐः ऐवृतम् ऐयत / ऐयरम् ऐयव ऐयम / आर आरतुः आरुः / आरिथ / 'क्ययङाशीयें / अर्यात् / अर्ता / अरिष्यति / 'सर्त्यर्तेर्वा' आरत् आरताम् आरन् पक्षे आपत् िआर्टाम् आर्युः / इति द्वादौ परस्मैपदं समाप्तम् / अथात्मनेपदम् / ओहां गतौ / निहीते जिहाते जिहते / बिहीषे निहाये निहीध्वे। निहे निहीवहे निहीमहे / निहीत जिहीयाताम् निहीरन्। निहीताम् जिहाताम् जिहताम् / निहै जिहावहै जिहामहै। अनिहीत अनिहाताम् अजिहत / अनिहीथाः अजिहाथाम् अजिहीध्वम् / अजिहि अजिहीवहि अजिहीमहि / जहे जहाते जहिरे / जहिषे / हासीष्ट / हाता / हास्यते / अहास्यत / अहास्त अहासाताम् अहासत / माक् मानशब्दयोः / मिमीते मिमाते मिमते / मिमीषे मिमाथे मिमीध्वे / मिमे मिमीवहे मिमीमहे / मिमीत मिमीयाताम् मिमीरन् / मिमीताम् मिमाताम् मिमताम् / अमिमीत अमिमाताम् अमिमत / ममे ममाते ममिरे / मासीष्ट / मातासे / मास्यते / अमास्यत / अमास्त / इत्यात्मनेपदं समाप्तम् //