________________ (24) अस्वारिषुः / इडभावे अस्वार्षीत् , अस्वार्टीम्, अस्वायुः इत्यादयः। हूँ वरणे' / द्वरति / द्वरेत् / द्वरतु / अद्वरत् / दद्वार, दद्वरतुः, दद्वरुः / दद्वर्थ / दद्वरिख / दद्वरिम / द्वर्यात् / द्वर्ता / द्वरिष्यति / अद्वरिष्यत् / द्वार्षीत् / 'सं गतौ / सरति / सरेत् / सरतु / असरत् / ससार / स्त्रियात् / सर्ता / सरिष्यति / असरिष्यत् / सर्त्यतैर्वा / 3 / 4 / 61 / आभ्यामङ् वा भवति कर्तयद्यतन्यां परायाम् / असरत् , असरताम् , असरन् / असरः, असरतम्, असरत / असरम्, असराव, असराम / पक्षे असाीत्, असासम्, असाएः / असार्षीः, असाटम्, असाष्टं / असार्षम् , असावं, असार्म / ' प्रापणे च. अरति / अत् / अस्तु / आरत् / परोक्षायां द्वित्वे 'ऋतोऽद्' इत्यत्त्वे. _अस्यादेराः परोक्षायाम् / 4 / 1 / 68 / परोक्षायां द्वित्वे पूर्वस्यादेरकारस्याऽऽकारो भवति / उत्तरस्य वृद्धौ ' समानानाम् ' इति दीर्घ आर। आरतुः, आरुरित्यादौ तु गुणः। ऋत्रव्येऽद इट् / 4 / 4 / 80 / एभ्यः परस्य थव आदिरिड् भवति / आरिथ, आरथुः, आर / अर्यात / अर्ता / अरिष्यति / आरिण्यत् / अद्यतन्यां