________________ (6) 5 अवर्णस्येवर्णादिना ' इति भवेत् , भवेताम् / भवायुम् इति स्थिते याम्युसोरियमियुसौ / 4 / 2 / 123 / ' अकारात् परयोर्यामियुसोर्यथासंख्यमियमियुसौ भक्तः / मवेयुः / भवेः, भवेतम् , भवेत / भवेयम् , भवेव, भवेम / पञ्चमी तुव् , ताम् , अन्तु; हि, तम् , त; आनिव, आवद, आमव् / ताम् , आताम् , अन्ताम् ; स्व, आथाम, ध्वम्। ऐव, आवहैव्, आमहैव् / 3 / 3 / 8 / - तुवादीनां पन्चमीसज्ञा भवति / वकारा विकार्यार्थाः / भवतु / ' आशिषि तुड्योस्तातङ् / 4 / 2 / 119 / ...' आशीरर्थयोस्तुह्योस्तातङ् वा भवति / भवतात् , भाताम्, भवन्तु / / अतः प्रत्ययाल्लुक् / 4 / 2 / 85 / - धातोः परो योऽदन्तप्रत्ययस्तस्मात् परस्य हेलु भवति / भव, भवतात्, भवतम्, भवत / भवानि, भवाव, भवाम / प्र मवानि, अन्तर्+भवानि इति स्थिते- ... अदुरुपसर्गान्तरो णहिनुमीनाने / 2 / 3 / 77 //