________________ - (238) - त्यादेश्व प्रशस्ते रूपप् / 7 / 3 / 10 / . त्याद्यन्ताद् नाम्नश्च प्रशस्तेऽर्थे रूपप् भवति / प्रशस्तो वैयाकरणो वैयाकरणरूपः / नैयायिकरूपः / पचतिरूपम् / पश्यतिरूपम् / . अतमवादेरीषदसमाप्ते कल्पपदेश्यप्देशीयर् / 7 / 3 / 11 // ईषदपरिसमाप्तावर्थे वर्तमानात् तमबाद्यन्तवर्जितात् त्याद्यन्ताद् नाम्नश्च कल्पप् देश्यप् देशीयर् प्रत्यया भवन्ति / ईषदपरिसमाप्त पचति-पचतिकल्पम् , पचतिदेश्यम् , पचतिदेशीयम् / ईपदपरिसमाप्ता पट्वी-पटुकल्पा, पटुदेश्या, पटुदेशीया 'क्यङ्मानिपित्तद्धिते' इति पुंवद्भावः / 'ईषदपरिसमाप्तेऽर्थे नाम्नः प्राक् बहुप्रत्ययो वाच्यः ईषदसमाप्तः पटुः बहुपटुः / त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक् / 7 / 3 / 29 / , त्याद्यन्तस्य सर्वादीनां च स्वराणां मध्ये योऽन्त्यः स्वरः तस्मात् पूर्वोऽक् भवति / कुत्सितमज्ञातमल्पं वा पचति पचतकि / सर्वकः / . युष्मदस्मदोऽसोभादिस्यादेः / 7 / 3 / 30 / 2. अनयोः शब्दयोः सकारौकारभकार। दिवर्जितस्याद्यन्तयोः स्वराणां मध्येऽन्त्यात् स्वरात् प्रागक् भवति / त्वयका, मयका / युष्माककम्, अस्माककम् / असोभादिस्यादेरिति किम्-युष्मकासु, युवकयोः, युकाभ्याम् / अव्ययस्य को द् च / 7 / 3 / 31 / . .