________________ ( 235) स्वरूपार्थवृत्तिभ्यो वर्णवाचिभ्योऽव्ययेभ्यश्च कारो भवति / * अकारः, इकारः, ओंकारः, चकारः, नमस्कारः / 'रशब्दादेफो वा. वाच्यः' रेफः, रकारः। नामरूपभागाद् धेयः / 7 / 2 / 158 / स्वार्थे धेयः प्रत्ययो भवति / नामधेयम् , रूपधेयम् , भागधेयम् / 'नवशब्दात् स्वार्थे ईन तन न य इत्येते प्रत्यया नवशब्दस्य च नू आदेशो वाच्यः' नवीनम्, नूतनम्, नूत्नम्, नव्यम् / 'देवशब्दात् स्वार्थे तल' देवता / / प्रज्ञादिभ्योऽण् / 7 / 2 / 165 / एभ्यः स्वार्थेऽण् भवति / प्रज्ञ एव प्राज्ञः, वणिगेव वाणिनः / विनयादिभ्यः / 7 / 2 / 169 / . एभ्य इव.ण स्वार्थे भवति / विनय एव वै यिकः / सामायिकम् / प्रकृते मयट् / 7 / 3 / 1 / प्राचुर्येण प्राधान्येन वा कृतं प्रवृतम् / तदर्थे वर्तमानात् स्वार्थे मयड् भवति / प्रचुरमन्नमन्नमयम्। प्रचुर प्रानं वा दधि दधिमयम् / पूनामयम् / अस्मिन् / 7 / .3 // 2 //