________________ (2) लूदन्ताः संपानाः / 1 / 1 / 7 / टुकारान्ता वर्णा अ आ इ ई उ ऊ ऋ ऋ ल ल इत्येते समानसंज्ञकाः स्युः / अनवर्णा नामी / 1 / 1 / 6 / अवर्णरहिताः स्वरा नामिसंज्ञकाः स्युः / इ ई उ ऊ ऋ ऋ ल ल ए ऐ ओ औ।. ए ऐ ओ औ सन्ध्य क्षरम् / 1 / 1 / 8 / ए ऐ ओ औ इत्येते वर्णाः सन्ध्यक्षरसंज्ञकाः स्युः / ___ अं अः अनुस्वारविसगौं। 1 / 1 / 9 / अकारावुच्चारणार्थो / अं इति नासिक्यः, अः इति च कण्ठ्यः तौ क्रमेणानुस्वारविसर्गसंज्ञको स्याताम् / एकद्वित्रिमात्रा इस्वदीर्घप्लुताः।१।१।५।। मात्रा कालविशेषः / एक-द्वि-त्र्युच्चारणमात्रा औदन्ता वर्णाः क्रमेण हूस्वदीर्घप्लुतसंज्ञकाः स्युः / अ इ उ ऋ ल हस्वाः, आई ऊ ऋ लू ए ऐ ओ औ दीर्घाः, आई.ऊ.इत्यादयःप्लुताः। अर्धमात्रिकं च व्यञ्जनम् प्रतिपादितमन्यत्रापि "एकमात्रो भवेद् इस्वो द्विमात्रो दीर्घ उच्यते। त्रिमावस्तु प्लुतो ज्ञेयो व्यानं चार्धमात्रकम्" // 1 // "चाषस्त्वेकां वदेन्मात्रां द्विमात्रां वायसी वदेत् / त्रिमात्रां तु शिखी ब्रूयाद् नकुलश्चाधमात्रकम्" // 2 //