________________ (214) प्रमाणान् मात्रट् / 7 / 1 / 140 / प्रथमान्तात् प्रमाणवाचिनः पष्ठ्यर्थे मात्रड् भवति / जानुनी प्रमाणमायामोऽस्य जानुमात्रमुदकम् / एवं रज्जुमात्री, तन्मात्री भूमिः / 'हस्तिपुरुषाभ्यामणपि वाच्यः' हस्ती प्रमाणमस्य हस्तिमात्रम्, हास्तिनम् , हस्तिदनम्, हस्तिद्वयाम् / पुरुषमात्रम, पौरुषम्, पुरुषदघ्नम्, पुरुषद्वंयसम् / वोज़ दनवयसट् / 7 / 1 / 142 / ऊर्ध्वं यत् प्रमाणं तदर्थात् प्रथमान्ताद् षष्ठ्यर्थे दनवयसटौ वा भवतः, पक्षे मात्रट / उरुः प्रमाणमस्य उरुदनम्, उरुद्वयसम्, उरुपात्रं जलम् / उर्ध्वमिति 'किम्-रज्जुः प्रमाणमस्या रन्जुमात्री भूमिः / मानादसंशये लुप् / 7 / 1 / 143 / यःप्रसिद्धो मानवाची शब्दो हस्तवितस्त्यादिन तु रन्ज्वादिः, स लक्षणया प्रमाणे वर्तते; तस्मात् परस्य मात्रडादेः प्रत्ययस्यासंशये गम्ये लुब् भवति / हस्तः प्रमाणमस्य हस्तः, एवं वितस्तिः / मानादिति किम्-ऊरुमात्रम् / असंशय इति किम्-हस्तमात्र स्यात् / 'मानार्थान्ताद् द्विगोस्तु संशयेऽसंशये च लुब् वाच्यः / विप्रस्थः, द्विप्रस्थः स्यात् / मात्रट् / 7 / 1 / 146 /