________________ . (187) चिरपरुत्परारेः नः।६।३। 85 / ' एभ्यः कालार्थाच्छेषेऽर्थे नो वा भवति / चिरत्नम्, परलम्, परारित्नम् / पूर्वाणापराह्णात् तनट् / 6 / 3 / 87 / आभ्यां वा तनड् भवति / पूर्वाह्ने भवः पूर्वाह्नतन: अत्र 'कालात्तनतर- इत्यादिना सप्तम्या वा लुक् पूर्वाह्नतनः / एवं अपराहणेतनः, अपराह्नतनः / सायंचिरंमाणेप्रगेऽव्ययात् / 6 / 3 / 88 / एभ्योऽव्ययाच कालार्थाच्छेषे तनड् नित्यं स्यात् / सायंतनम्, चिरंतनम्, प्राणैतनम् , प्रगेतनम्, दोषातनम्, दिवातनम्, ह्यस्तनम्, श्वस्तनम्, सनातनम्, पुरातनम्, 'पुराशब्दाद नोऽपि पुराणम्। भर्तुसन्ध्यादेरण / 6 / 3 / 89 / ... नक्षत्रार्थाढत्वर्थात् सन्ध्यादेश्च कालार्थाच्छेषेऽर्थेऽण् भवति / पुष्ये भवः पौषः, ग्री में भवः ग्रष्मः, सन्ध्यायां भवः सान्ध्यः, अमावास्यायां भवोऽमावास्यः / 'हेमन्तस्य तु वाऽण् , तद्योगे च तलुक् ! हेमन्ते भवो हैमनो,, हैमन्तः पक्षे हैमन्तिकः / 'प्रावृष एएयः.' प्रावृषेण्यः / तत्र कृतलब्धक्रीतसंभूते / 6 / 3 / 94 // तल्यायां भवोऽभावा भव: ग्रामः, मच्छेषेऽऽण् र