________________ 8. 157) तरा / श्रेयसितमा, श्रेयस्तमा, श्रेयसीतमा। विदुषिरूपा, विद्वद्रूपा, विदुषीरूपा / पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा / पचन्तिब्रुवा, पचत्ब्रुवा, पचन्तीबुवा / पचन्तिचेली, पचच्चेली, पचन्तीचेली। पचन्तिगोत्रा, पचद्गोत्रा, पचन्तीगोत्रा / पचन्तिमता, पचन्मता, पचन्तीमता। पचन्तिहता, पचद्धता, परन्तीहता। 'गौणस्याक्विपो गोशब्दस्य याद्यन्तस्य चान्ते वर्तमानस्यापि हवो वेदितव्यः? पञ्च गावो यस्य स पञ्चगुः, अतिकुमारिः, अतिखट्वः / 'डयन्तस्यैकस्वराणां विकल्पेनान्येषां नित्यं हस्वस्तरादिषु परेषु वेदितव्यः, स्त्रितरा, स्त्रीतरा / गौरितमा / 'महच्छब्दस्योत्तरपदे क्वचिद् डा वाच्यः' महावीरः, महाकरः / गोस्तत्पुरुषात् / 7 / 3 / 105 / . गोशब्दान्तात् तत्पुरुषादड् भवति / राज्ञो गौः रानगवी / राजन्सखेः / 7 / 3 / 106 / / एतदन्तात् तत्पुरुषादड् भवति / पञ्चानां राज्ञां समाहारः, पञ्चराजी / राज्ञः सखा राजसखः / ऋक्पःपथ्यपोऽत् / 7 / 3 / 76 / ऋगाद्यन्तात् समासादद् भवति / अर्धर्चः / त्रिपुरम् / जलपथः / द्वीपम् / 'धुरन्तादद् वाच्यश्चेद् धूर्नाक्षस्य राजधुरा / / 'उपसर्गात् परस्याध्वनः समवान्धेभ्यश्च तमसोऽद् वकन्या प्राध्वः, सन्तमसम्, अवतमसम्, अन्धतमसम् /