________________ ( 192) सति / गार्यश्च गाायणश्च गाग्यौं / तन्मात्रभेद इति किम्गार्यवात्स्यायनौ। पुरुषः स्त्रिया / 3 / 1 / 126 / पुरुषशब्दः प्राणिनि पुंसि वर्तते / रूढस्त्रीवाचिना सहोक्तौ पुरुष एकः शिष्यते, तन्मात्रभेदे / ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ / 'क्लीबं नामाक्लीबेन सहोतावेकं शिष्यते तन्मात्रभेदे, तच्च शिष्टमेकार्थं वा भवति' शुक्लं च शुक्लश्च शुक्ले वा। विरोधिनामद्रव्याणां नवा द्वन्द्वः स्वैः / 3 / 1 / 130 / द्रव्यं गुणक्रियावत् / विरोधिवाचिनामद्रव्याणां स्वजातीयैरेवारब्धो द्वन्द्व एकार्थो वा भवति / सुखं च दुःखं च सुखदुःखे सुखदुःखं वा / प्राणितूर्याङ्गाणाम् / 3 / 1 / 137 / प्राणितूर्ययोरङ्गार्थानां स्वजातीयारब्धो द्वन्द्व एकार्थो नित्यं भवति / कर्णनासिकम् / मार्दङ्गिकपाणविकम् / सेनाङ्गवाचिनां क्षुद्रजन्तुवाचिनां च स्वैर्द्वन्द्व एकार्थो नित्यं भवति / स्थाश्चाश्वाश्च रथाश्वम् , यूकालिक्षम् / 'येषामध्येतृणां निकटः पाठस्तेषां स्वैर्द्वन्द्व एकार्थः स्यात् , पदकक्रमकम् / 'जातिवैराणामपि' अहिनकुलम् / यतिब्राह्मणम् / पात्र्यशूद्रस्य / 3 / 1 / 143 / थैर्युक्ते पात्रं संस्कारेण शुध्यति ते शूद्राः, पात्रमहन्तीति