SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ (146) प्रमाण्यश्वात् संख्या च बहुव्रीहे? भवति / स्त्रीप्रमाणा गृहस्थाः, द्वित्राः / जातेरी सामान्यवति / 7 / 3 / 139 / जात्यन्ताद् बहुव्रीहेरीयो भवति सामान्याश्रयेऽन्यपदार्थे / वैश्यजातीयः, क्षत्रियजातीयः / सामान्यवतीति किम्- बहुजातिनामः / 'हस्त्यादिव दुपमानात् परस्व सोः संख्यायाश्च परस्य बहुव्रीहौ पादस्य पाद् वक्तव्या' व्याघ्रपाद् / सुपाद् / द्विपाद् / इति बहुव्रीहिसमासपकरणम् /
SR No.004395
Book TitleDharmdipika Vyakaranam
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherYashovijay Jain Granthmala
Publication Year1925
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy