________________ ( 134 ) तया द्वितीयान्तेन नाम्ना प्राप्ताऽऽपन्नौ समस्येते, स च समासस्तत्पुरुषसज्ञः स्यात् / तत्सन्नियोगे चानयोरन्तस्याऽकारादेशः स्यात् / जीविकां प्राप्तः प्राप्तजीविकः / जीविकामापन्न:आपन्नजीविकः / अद्वचनं स्त्रीलिङ्गार्थम् / प्राप्ताजीविका / आपबाजीविका / श्रितादित्वाच्च जीविकां प्राप्तः जीविकाप्राप्तः, जीविकामापन्नः जीविकापन्नः।। द्वितीया खट्वा क्षेपे / 3 / 1 / 59 / खट्वेति द्वितीयान्तं नाम नाम्ना सह समस्यते क्षेपे गम्ये / क्षेपो निन्दा स च समासार्थः, तेन विभाषाधिकारेऽपि नित्यसमास एवायम् / खट्वारोहणं च विमार्गप्रस्थानस्योपलक्षणं तेन सर्वाविनीतशिरोमणिः खट्वारूढशब्देनोच्यते। खट्वामारूढः खट्वारूढो जाल्मः-अपथप्रस्थित इत्यर्थः। कारकं कृता / 3 / 1 / 68 / कर्तृकरणरूपं कारकं तृतीयान्तं कृदन्तेन नाम्ना सह समस्यते, स च समासस्तत्पुरुषः स्यात् / आत्मना कृतमात्मकृतम् / कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणमिति न्यायेन नखैर्निभिन्नःनखनिर्भिन्नः / परशुना च्छिन्नः-परशुच्छिन्नः / तृतीया तत्कृतैः। 3 / 1 / 65 / तृतीयान्तं नाम तत्कृतैर्गुणवचनैर्नामभिः सह समस्यते / तत्कृतैरिति तदर्थकृतस्तेन तृतीयान्तार्थकृतैर्गुणवचनैरिति ग्राह्यम् /