________________ ( 112) शब्दाभिधेयं सत्त्वभूतं विशेष्यं द्रव्यम् / स्त्रीस्व-पुंस्त्व-नपुंसकत्वरूपं डी-आफ्-उडादिप्रत्ययहेतुभूतं लिङ्गम्, तच्च शब्दधर्मोऽर्थधर्मो वा। संख्या एकत्वद्वित्वादिरूपा / शक्तिः क्रियोत्पत्तौ हेतुभूता कारकस्वरूपा / पञ्चको नामार्थः डित्थः, डवित्थः, गौः, शुक्लः, कारकः, दण्डी इत्यादौ। त्वम् , अहम्, पञ्च, कति इत्यादौ चतुष्कः; अलिङ्गत्वात / धवश्व खदिरश्चेत्यादौ चाव्ययस्य द्योत्यरूपोऽर्थः / ___आमन्त्र्ये / 2 / 2 / 32 / प्रसिद्धतत्सम्बन्धस्य किमप्यारव्यातुं संमुरवीकरणमामन्त्रणम्, तद्विषय आमन्व्यः / तस्मिन्नर्थे वतमानाद् नाम्न एकद्विबहुत्वविशिष्टार्थे सि-औ-जस्लक्षणा प्रथमा स्यात् / हे देव ! / हे देवी! / हे देवाः!। कतुाप्यं कर्म / 2 / 2 / 3 / का स्वक्रियया यद् व्याप्तुमिष्यते तद व्याप्यं सत् कारक कर्मसम्झं स्यात् / तच्च निवर्त्य-विकाय-प्राप्यभेदात् त्रिधा भिद्यते / तद्रूपव्यक्त्याऽसत् यत् सञ्जायते सद्वा जन्मना प्रकाश्यते तद् निर्वयम् कटं करोति, पुत्रं प्रसूते / प्रकृत्युच्छेदेन गुणान्तराधानेन वा यद् विकृतिमापद्यते तद् विकार्यम् काष्ठं भस्म करोति, सुवर्ण कुण्डलं करोति / यत्र तु दर्शनादनुमानाद् वा क्रियाकृतो विशेषो नाप्यते तत् प्राप्यम् आदित्यं पश्यति, ग्रामं गच्छति / कर्तुः किम् माषेष्वश्वं बध्नाति, अत्र कर्मणोऽश्वरूपस्य व्याप्या माषा