________________ ( 110) 'तिर्वाच्यः युवतिः / इयां सर्वत्राकारलोपो वक्तव्यः / भानादीनां पक्वादो भाजी पक्वा, कबरी केशपाशः। उपमानसहितादिपूर्वादूरोरुङ् करभोरूः / सहितोरूः / वामोलः / डी-आददीतां के परे हस्वः कचि परे ह्रस्वाभावश्च / अनुक्तं सर्व सिद्धहेमशब्दाशासनाद् वेदितव्यम् / इति श्रीमत्ययप्रकरणं समाप्तम् /