________________ अलंकारसर्वस्वम् / अत्र चन्द्रस्यैकत्वाद्रव्यत्वम् / एतानि भावाभिमाने उदाहरणानि / अभावाभिमाने यथा 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ / अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ / ' अत्रापश्यन्ताविति क्रियाया अभावाभिमानः / एवं जात्यादावंप्यूह्यम् / गुणस्य निमित्तत्वं यथा— 'नवविसलताकोटिकुटिलः' इत्यादावुदाहृतस्य कुटिलत्वस्य / क्रियाया यथा-'ईदृक्षां क्षामतां गतौ' इत्यत्र क्षामतागमनस्य / निमित्तोपादानस्यैते उदाहरणे। अनुपादाने 'लिम्पतीव तमोऽङ्गानि' इत्याधुदाहरणम् / हेतूत्प्रेक्षा यथा-'विश्लेपदुःखादिव बद्धमौनम्' इत्यादौ / वरूपोत्प्रेक्षा यथा'कुबेरजुष्टां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घय / दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज // ' त्वमतिदिशति-एतानीत्यादिना / अभ्यूह्यमिति अभावाभिमानोदाहरणम् / निमित्तोपादानस्येति / कुटिलत्वस्य क्षामतागमनस्य च साक्षानिर्देशात् / अनुपादान इति / तिरोधायकत्वादेर्निमित्तस्य गम्यमानत्वात् / भेदान्तरेष्विति खरूपफलादिकेषु / ज्ञेयमिति प्रतीयमानत्वात् / तत्र खरूपोत्प्रेक्षा यथा-'मलअसमीरसमागमसंतोसपणिच्चराभिसव्वत्तो / विव्याहइ चलकिसलअकराहि साहाहि महुलच्छी // ' अत्र मधुलक्ष्मीगतत्वेन चलकिसलयकरत्वादि निगीर्य व्याहरणक्रिया स्वरूपेणोत्प्रेक्षिता। तदौन्मुख्योत्पादकत्वादि च निमित्तमनुपात्तम् / यत्पुनरुद्देशे प्रतीयमानोत्प्रेक्षायां निमित्तानुपादानं न संभवतीत्युक्तं तत्र प्रायस्तस्याः खरूपोत्प्रेक्षणस्यासंभवो निमित्तम् / ग्रन्थकृतो हि प्रतीयमानोत्प्रेक्षा हेतुफलरूपैव भवतीत्यभिप्रायः। हेतुफलोत्प्रेक्षणयोश्च वक्ष्यमाणनीत्या निमित्तानुपादानं न संभवतीत्याशयेनैतदुक्तम् / तेन प्रतीयमानापि वरूपोत्प्रेक्षा निमित्तोपादानानुपादाना. 1. 'अभ्यूह्यम्' क. 2. 'उक्ते' ख.