________________ काव्यमाला। / फलोत्प्रेक्षा यथा'चोलस्य यद्भीतिपलायितस्य भालत्वचं कण्टकिनो वनान्ताः। . ' अद्यापि किं वानुभविष्यतीति व्यपाटयन्द्रष्टुमिवाक्षराणि // ' एवं वाच्योत्प्रेक्षाया उदाहरणदिग्दत्ता / प्रतीयमानोत्प्रेक्षा यथा'महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअंती। अणुदिणमणण्णअम्मा अंग तणुअंपि तणुएइ // ' इति / अमाअंती इत्यत्रावर्तमानेवेति . तनूकरणहेतुत्वेनोत्प्रेक्षितम् / एवं भेदान्तरेष्वपि ज्ञेयम् / श्लिष्टशब्दहेतुर्यथा- . 'अनन्यसामान्यतया प्रसिद्धस्त्यागीति गीतो जगतीतले यः। अभूदहपूर्विकया गतानामतीव भूमिः सरमार्गणानाम् // ' अत्र धर्मविषये मार्गणशब्दः श्लिष्टः / उपमोपक्रमोत्प्रेक्षा यथा'कस्तूरीतिलकन्ति भालफलके देव्या मुखाम्भोरुहे रोलम्बन्ति तमालबालमुकुलोत्तंसन्ति मौलावपि / भ्यामेव भवति / तत्र निमित्तानुपादाने उदाहृता। उपादाने तु यथा-'प्रसारि सर्वतो विश्वं तिरोदधदिदं तमः। सर्वाङ्ग लिम्पति जनं सान्दैरमृतकूर्चकैः // ' अत्र प्रसारित्वादि निगीर्य तमोगतत्वेन लेपनक्रिया खरूपेणोत्प्रेक्षिता तिरोधायकत्वादि च निमित्तम् / 'तुरीयो ह्येष मेध्योऽनिराम्नायः पञ्चमोऽपि वा / अपि वा जङ्गमं तीर्थं धर्मो वा मूर्तिसंचरः // ' इत्यादौ तु वामनमते विशेषोक्तिः / 'भूतलकार्तिकेयः' इतिवत् / ग्रन्थकृन्मते तु दृढारोपं रूपकम् / यद्वक्ष्यति-या त्वेकहानिकल्पनायां साम्यदाय विशेषोक्तिरिति विशेषोक्तिर्लक्षिता सास्मद्दर्शने रूपकभेद एवेति / अत एवात्र तत्सामग्र्यभावादुत्प्रेक्षोदाहरणत्वं न वाच्यम् / एवम् 'अपरः पाकशासनो राजा' इत्यत्रापि दृढारोपमेव रूपकम् / एतच्चालंकारानुसारिण्यामुत्प्रेक्षाविचारे ग्रन्थकृतैव दर्शितम् / फलोत्प्रेक्षा यथा-'गिजंते मंगलगाहिआहि वरगोत्तदत्त. कण्णाए / सोत्तुं विणिग्गओ उअह होतबहुआहिं रोमंचो // ' अत्र श्रोतुमिवेति