________________ 77 अलंकारसर्वस्वम् / याः कर्णे विकचोत्पलन्ति कुचयोरके च कालागुरु स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः // ' अत्र यद्यपि 'सर्वप्रातिपदिकेभ्यः क्विप्' इत्युपमानात्विबिधावामुखे उपमाप्रतीतिस्तथाप्युपमानस्य प्रकृते संभवौचित्यात्संभावनोत्थाने उत्प्रेक्षायां पर्यवसानम् / यथा वा विरहवर्णने 'केयूरायितमङ्गदैः' इत्यादौ / एषापि समस्तोपमाप्रतिपादकविषयेऽपि हर्षचरितवार्तिके साहित्यमीमांसायां च तेषु तेषु प्रदेशेषूदाहृता इह तु ग्रन्थविस्तरभयान्न प्रपञ्चिता / सापह्नवोत्प्रेक्षा यथा 'गतासु तीरं तिमिघट्टनेन ससंभ्रमं पौरविलासिनीषु / यत्रोल्लसत्फेनततिच्छलेन मुक्ताट्टहासेव विभाति सिप्रा / ' फलमुत्प्रेक्षितम् / श्लिष्ट इत्यर्थिशर वाचकत्वात् / आमुख इति न पुनः पर्यवसाने। उपमाप्रतीतिरिति / तदर्थमेव विपः प्रवृत्तेः / अत एवात्र वाचकाभावान्नोत्प्रेक्षावामान न वाच्यम् / नहि वाचकसंभवासंभवमात्रमेवालंकाराणां भावाभावप्रयोजकम एवं हि व्याजस्तुती निन्दादेवाच्यत्वेऽप्यवाच्यस्य स्तुत्यादेः प्रतीतिरलंकारत्वपर्यवसायिनी न स्यात् / तस्माद्वाक्यार्थ एव प्ररूढोऽलंकाराणां स्वरूपप्रतिछापकं प्रमाणम् / वाक्यार्थस्य च पदार्थान्वयवेलातोऽन्यैव प्रतिपत्तिः / संभवीचित्यादिति / कस्तूरीतिलकादेर्विषयिणो भालफलकादौ संभवे यथौचित्यं न तथा कण्ठत्विडादेविषयस्येत्यर्थः / अत एवात्रोपमायाः प्रकृतस्याप्रकृतकस्तूरीतिलकादिरूपतया परिणामात्परिणामगर्भत्वं यदन्यैरुक्तं तत्तेषां परिणामस्वरूपानभिज्ञत्वम् / नह्यौचित्यमेव तस्य स्वरूपं किं तु यथोक्तं प्रकृतोपयोगित्वम् / औचित्यं च नोत्प्रेक्षायां विरुद्धम् / तस्य सर्वत्रैव भावात् / उत्प्रेक्षायां पर्यवसान. मिति / कण्ठत्विषामेव कस्तूरीतिलकत्वादिप्रतीतेर्विषयिणो विषयनिगरणेनाभेदप्रतिपत्तेः / सादृश्यावगमाभावात् / सादृश्यं युभयनिष्ठम् / न चात्र प्रकृताप्रकतयोः संस्पर्धितया प्रतीतिः / यथा वेत्यनेनास्या लक्ष्ये प्राचुर्य दर्शितम् / सेति (एषेति)समस्तोपभाप्रतिपादकविषये दृश्यमाना। सा तु यथा-'स दण्डपादो भवद.