________________ अलंकारसर्वस्वम् / तंत्र / . . अध्यवसाये व्यापारप्राधान्ये उत्प्रेक्षा / स्मना न निवर्तत इति अत एव निश्चयः साधकप्रमाणाभावेऽप्यस्योपपत्तेः / नहि प्रतिपक्षबाधादेव निश्चयो भवति / साधकबाधकप्रमाणसद्भावेन तदुत्पादात् / तेनानियतोभयपक्षावलम्बी किंस्विदिति विमर्शः संदेहः / एकतरपक्षावलम्बीतु तर्क इति / अथ कोऽस्य फलस्योपायविशेष इत्येकतरपक्षावलम्बेनापि संदेहः संभवतीति चेत् , नैतत् / किमर्थेनानियतपक्षान्तरखीकारादेकतरपक्षावलम्बनस्याप्रतिष्ठानात्। बाह्यालीदर्शनाच यथा पुरुषविशेषाः स्मरणपथं समवतरन्ति न तथा स्थाणुविशेषा इत्युभयविशेषस्मरणजन्मनः संदेहादेकतरविशेषस्मरणजन्मा विशिष्यते तर्क इत्याद्यवान्तरमतिगहनमनयोरस्ति भेदसाधनं तत्पुनः प्रकृतानुपयोगादिह नोक्तम् / तेन संदेहनिश्चयान्तरालवती तद्विलक्षणः संभावनाप्रत्ययस्त्रिशङ्कुरिव लम्बमानोऽवश्याभ्युपगन्तव्यः / एवमप्यनिश्चयात्मकसंभावनाप्रत्ययमूलत्वादुत्प्रेक्षायाः कथमध्यवसायमूलत्वम् / तस्य हि विषयनिगरणे विषयिनिश्चयश्च खरूपम् / न चात्रैकमपि संभवति / विषयोपादानान्निश्चयाभावाचेति / अत्रोच्यते-इह द्विधास्त्यध्यवसायः-स्वारसिक उत्पादितश्च / तत्र खारसिके विषयानवगम एव निमित्तसाम र्थ्यात्स्वरसत एव विषयप्रतीतेरुल्लासात् / न ह्यवगतशुक्तिकाखरूपस्य प्रमातुः कदाचिदपि रजतमिदमिति प्रत्ययोत्पादः स्यात् / इतरत्र तु विषयमवगम्यापि तदन्तःकारेण प्रतिपत्तौ स्वात्मपरतन्त्रविर्कल्पनाद्विषये प्रतिपत्तिमुत्पादयेत् / जानान एव हि विषयिविविक्तं विषयं तत्र प्रयोजनपरतया विषयिणमध्यवस्येत् / तत्राद्यो भ्रान्तिमदादिविषयः / तत्र हि प्रमात्रन्तरगता स्वारसिक्येव तथाविधा प्रतिपत्तिर्वानूयते न तूत्पाद्यते / यदाहुः-'प्रमात्रन्तरधीमा॑न्तिरूपा यस्मिन्ननूद्यते / स भ्रान्तिमान्' इति / खारसिकत्वं पुनरत्र कविप्रतिभानिवर्तितमेवेष्टम् / अन्यथा हि भ्रान्तिमात्रं स्यादिति पूर्वमेवोक्तम् / इतरस्तूत्प्रेक्षाविषयः / स च द्विविधःसिद्धः साध्यश्च / सिद्धो यत्र विषयस्यानुपात्ततया निगीर्णत्वादध्यवसितप्राधान्यम् / साध्यो यत्रेवाद्युपादानात्संभावनाप्रत्ययात्मकत्वाद्विषयस्य निगीर्यमाणत्वादध्यवसायक्रियाया एव प्राधान्यम् / अत एवाह-व्यापारप्राधान्य इति / अत एव ...1. 'अत्र' ख. 2. 'तत्राध्यवसाये ख. 2. 'स्मरणं प्रथममवतरन्ति' ख. 4. विशेषास्मरण' ख. 5. 'द्विविधस्त्वध्यव' क. 6. 'विकल्पबलात्' ख.