SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ __-काव्यमाला / * एवमभेदप्राधान्ये भारोपगर्भानलंकारांल्लक्षयित्वा अध्यवसायगर्भाल्लक्षयति क्या त्वदधरसुधासंग्रहपरः // ' अत्रोदयादौ तत्तद्राश्युपभोगलक्षणं निमित्तं निगीर्य तत्फलभूतं निमित्तान्तरमध्यवसितम् / एतदुपसंहरन्नन्यदवतारयति / एवमित्यादि / आरोपगर्भानिति / अत्राध्यवसायगर्भत्वस्यापि विद्यमानत्वान्मल्लप्राम इत्यादिवदारोपगर्भस्य प्राधान्यादेवं व्यपदेशः / तत्र तावदुत्प्रेक्षां लक्षयतिअध्यवसाय इत्यादि / अध्यवसाय इति न पुनः संदेहः / इह हि निश्चयानिश्चयरूपत्वेन प्रत्ययानां द्वैविध्यम् / निश्चयश्चार्थाव्यभिचारी सम्यक, अन्यथा त्वसम्यगिति भेदो न ग्राह्यः / प्रतीतिवृत्तिमात्रस्यैवेह विचारयितुमुपक्रान्तत्वात् / तस्य च प्रामाण्यविचारे उपयोगात् / अनिश्चयश्च संशयतर्करूपत्वेन द्विविधः / अतश्चानिश्चितं च संदिग्धमेवेति न वाच्यम् / तकोत्मनः संभावनाप्रत्ययस्याप्यनिश्चयात्मकत्वे संदिग्धत्वाभावात् / उत्प्रेक्षा संभावनादिशब्दाभिधेयतर्कप्रतीतिमूलेति नास्याः संदेहमूलत्वम् / तस्य भिन्नलक्षणत्वात् / अथानवधारणज्ञानसंशय इत्यनवधारणज्ञानत्वाविशेषात्संशयान्नार्थान्तराभावस्तर्कस्येत्यस्याः संशयमूलत्वमिति चेत्, नैतत् / अनवधारणज्ञानत्वाविशेषेऽपि संशयतर्कयोर्भिन्नरूपत्वात् / तथाहिस्थाणुर्वा पुरुषो वेति सामान्येन पक्षद्वयोल्लेखः संशयः / पुरुषेणानेन भवितव्यमित्येकतरपक्षानुकूलकारणदर्शनेन पक्षान्तरबाधनमिव तर्कः / पुरुष एवायमिति पक्षान्तरसंस्पर्शेनैकतरपक्षनिर्णयो निश्चय इत्यस्ति सहृदयसाक्षिकं प्रत्ययानां त्रैविध्यम् / बाढमस्त्येव प्रत्ययानां त्रैविध्यम् / किं त्वनवधारणज्ञानत्वाविशेषात्त. सामान्यतर्कोऽपि संशयप्रकार इति चेत्, नैतत् / एवं ह्यसम्यग्ज्ञानत्वाविशेषाशमोऽपि संशयप्रकारः स्यात् / अर्थनिश्चयानिश्चयखभावत्वादिना अस्त्यनयोर्विशेष इति चेत् , इह पुनर्नास्त्यत्र किं प्रमाणम् / संशयो ह्यतिशयतोभयांशावलम्बित्वेनोदेति तर्कः पुनरंशान्तरबाधनेनेव वाहकेलिदर्शनाद्यनुकूलकारणौचित्यादंशा तरावलम्बनेन चेत्यस्त्यनयोर्विशेषः / देशान्तरे हि यथा स्पर्धमान एव स्थाणुपक्ष आस्ते न तथा वाहकेलिभूमौ अपि तु शिथिलीभवति संभवत्प्रमादत्वाच्च सर्वा 1. 'तत्तत्' क. 2. 'संदेह इति' ख. 3. 'भेदेन' क. 4. 'अनवधारणताविशेषात्' ख. 5. 'विशेषात्संशयप्रकारस्तर्क इति' ख. 6. 'नास्तीति किं' क.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy