________________ 54 - काव्यमाला। . किं तारुण्यतरोरियं रसभरोद्भिन्ना नवा वल्लरी , लीलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः / / / . . उदाढोत्कलिकावतां खसमयोपन्यासविस्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः // ' निश्चयगों यः संशयोपक्रमो निश्चयमध्यः। संशयान्तश्च / स यथा'अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं साक्षात्प्रसरति दिशो नैष नियतम् / कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरा समालोक्याजौ त्वां विदधति विकल्पान्प्रतिभटाः // ' निश्चयान्तो यत्र संशय उपक्रमो निश्चये पर्यवसानम् / यथा. 'इन्दुः किं क कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् / ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः // ' . कचिदारोप्यमाणानां भिन्नाश्रयत्वेन दृश्यते / यथा प्यलंकारो भवेत् / उभयत्रापि सामान्यलक्षणानुगमात् / अनियतोभयांशावलम्बी हि विमर्शः संशयः / स च विषयिणामेव भवति / विषयविषयिणोरेव संदिह्यमानत्वात् / अत एव च प्रकृताप्रकृतगतत्वेनेति यथासंभवं योज्यम् / प्रतिभूत्थापित इति न पुनः खरसोत्थापितः / स्थाणुर्वा पुरुषो वेत्येवमादिरूप इत्यर्थः / एतदेव मेदत्रयं विवृण्वन्नुदाहरति-शुद्ध इत्यादि / अत्र प्रकृतायास्तन्व्याः संदेहप्रतीतिविषयत्वाभावाद्विषयिणां मञ्जर्यादीनामेव संदेहः / विषयविषयिणोर्यथा-'किं पङ्कजं किमु सुधाकरबिम्बमेतत्किं वा मुखं क्लमहरं मदिरेक्षणायाः। यदृश्यते मधुकराभकुरङ्गकान्तिनेत्रद्वयानुकृति कार्ण्यममुष्य मध्ये // ' अत्र क्लमहरत्वादिः समानो धर्मोऽनुगामित्वेनोपात्तः / क्वचिद्वस्तुप्रतिवस्तुभावेनापि भवति / यथा'किमिदमसितालिकलितं कमलं किं वा मुखं सुनीलकचम् / इति संशेते लोकस्त्वयि सुतनु सरोवतीर्णायाम् // ' अत्रासितत्वसुनीलत्वयोः शुद्धसामान्यरूपत्वम् / अलि 1. 'तिरः' क. 2. 'इह' 3. 'भिन्नविषयत्वेन' क.