________________ 52 काव्यमाला। अत्र सौमित्रिमैत्री प्रकृता आरोप्यमाणसमानाधिकरणान्तररूपत्वेन परिणता / आतुरस्य मैत्रीरूपतया प्रकृते उपयोगात् / तदत्र यथा समासोक्तावारोप्यमाणं प्रकृतोपयोगि तच्चारोपविषयात्मतया तत्र स्थि. तम् , अत एव तत्र तयवहारसमारोपः। एवमिहापि ज्ञेयम् / केवलं तत्र विषयस्यैव प्रयोगः / विषयिणो गम्यमानत्वात् / इह तु द्वयोरप्यभिधानं तादात्म्यात्तयोः परिणामित्वम् / द्वितीयो यथा हिक्कमीणचक्काअजुअम् // ' इत्यत्र च रूपके तथान्यालंकारेष्वौचित्यमेव नोपयोगः। औचित्यं हि सिद्धस्य सतः प्रकृतार्थोपलम्भकं भवति / उपयोगः पुनः सिद्धावेव प्रकृतार्थहेतुतां भजते इत्यनयोर्महान्भेदः / तथा हि-'अनन्वये च शब्दक्यमौचित्यादानुषङ्गिकम् / अस्मिंस्तु लाटानुप्रासे साक्षादेव प्रयोजकम् // ' इत्यत्रैकस्यैव शब्दैक्यस्यौचित्योपयोगाभ्यां भेद उक्तः / अतश्चौचित्योपयोगयोर्भेदमजानद्भिः सर्वत्रैव प्रकृतोपयोगित्वमन्यैर्यदुक्तं तदयुक्तम् / तस्माद्रूपकादन्य एव परिणामः / इह पुनः प्रकृतार्थस्याप्रकृतार्थारोपमन्तरेण सिद्धिरेव न भवतीति प्रकृतोपयोगितैव जीवितम् / 'दाहोऽम्भः प्रसूतिपचः प्रचयवान्बाष्पः प्रणालोचितः श्वासाः प्रेसितदीप्रदीपलतिकाः पाण्डिम्नि मग्नं वपुः / किं वान्यत्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्रनिरुद्धचन्द्रमहसस्तस्याः स्थितिवर्तते // ' अत्र हि च्छत्रारोपमन्तरेण चन्द्रातपरोध एव न भवतीति तस्य प्रकृतोपयोगित्वम् / अतश्च प्रकृतमप्रकृततया परिणमतीति परिणामः / यद्येवं तर्हि सांख्यीयपरिणामादस्य को विशेष इत्याशङ्कयाह-आरोपे(गमे)त्यादि / 'जहद्धर्मान्तरं पूर्वमुपादत्ते यदा ह्ययम् / तत्त्वादप्रच्युतो धर्मी परिणामः स उच्यते // ' इति सांख्यीयपरिणामलक्षणम् / मैत्रीरूपतयेति / मैत्र्यात्मतयेत्यर्थः / उपयोगादिति / आतरमन्तरेण तरणायोगात् / अतश्च प्रकृते यत आतरस्योपयोगस्ततश्च प्रकृताया एव मैत्र्यास्तत्कार्यकारित्वात्तद्व्यवहारारोपः / एतदेव दृष्टान्तमुखेनापि प्रतिपादयति-तत्रेत्यादिना / अत्रेति परिणामे / समासोक्तौ चारोप्यमाणस्य 1. 'प्रकृतोपयोगित्वे च' क. 2. 'ततश्च' ख. 3. 'परिणामः कस्मान्न भवतीत्याशङ्कयाह-आगमेत्यादि / यद्येवं तर्हि सांख्यीयपरिणामलक्षणम्' क.