________________ अलंकारसर्वस्वम् / 49 'सौजन्याम्बुमरुस्थली सुचरितालेख्यधुभित्तिर्गुण. ज्योत्साकृष्णचतुर्दशी सरलतायोगश्वपुच्छच्छटा / यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम् // अत्र चारोप्यमाणस्य धर्मित्वादाविष्टलिङ्गत्वेऽपि कचित्खतोऽसंभवत्संख्यायोगस्यापि विषयसंख्यात्वं प्रत्येकमारोपात् / यथा-'क्वचि धिक्येन वा दृढारोपत्वेनापीदं दृश्यते। क्रमेण यथा-'कलिप्रिया शश्वदपालिताज्ञावज्ञां गुरुज्ञातिषु दर्शयन्ती / जाया निजा या ननु सैव कृत्या कृत्या न कृत्या सरलस्य धार्मेः // ' अत्र कृत्या निषेधपूर्वं जायायामारोपिता। तनिषेधेन हि जायाया कृत्यया दाढ्यन साम्यं प्रतीयते। कृत्या तथा न खकर्मणि व्याप्रियते। यथेयं तत्कर्मणीति ह्यत्र वाक्यार्थः / अत्र च यदन्ये विशेषालंकारमाहुस्तदभेदालंकारनिराकरणादेव निराकृतमिति न पुनरायस्यते / होन्या यथा-'वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः / भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः // ' अत्रातैलपूरेण हानिकल्पनम् / आधिक्येन यथा'तुरीयो ह्येष मेध्योऽग्निराम्नायः पञ्चमोऽपि वा। अपि वा जंगम तीर्थ धर्मो वा मूर्तिसंचरः // ' अत्र तुरीयत्वादेर्धर्मस्याधिक्यम् / 'दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य / कृपणस्य कृपाणस्य च केवलमाकारतो भेदः // ' इत्यत्रापि दृढारोपमेव रूपकं ज्ञेयम् / अत्र हि कृपाणस्येति समुच्चीयमानत्वेन निर्देशाच्छाब्दस्यारोपस्याप्रतीतेरप्याकारमात्रेण भेदस्योक्तेर्वाक्यार्थपर्यालोचनमाहात्म्यात्परिशिष्टसमस्तधर्मान्तरसद्भावाभ्यनुज्ञानात्पर्यवसाने दाये न विषयविषयिणोरभेदप्रतिपत्तिः / सैव च रूपकसतत्त्वमिति पूर्वमेवोक्तम् / अन्येऽपि भेदाः स्वयमेवाभ्यूह्योदाहार्याः। वैधय॑णापीति / न केवलं साध फेणेल्यर्थः / अस्य च विच्छित्तिविशेषान्तरं दर्शयितुमाह-अत्रेत्यादि / आविटलिङ्गत्वेऽपीत्यनेन धर्मिणः स्वरूपमात्रपर्यवसितत्वेऽपि धर्मान्तरसंबन्धिनः संख्यात्मनो धर्मान्तरस्यापि स्वीकार इत्यावेदितम् / असंभवत्संख्यायो 1. 'धत्सेः' ख. 2. 'हान्या यथा' ख-पुस्तके नास्ति. 3. 'अप्रतीतत्वेऽपि' ख. 4. 'पूर्वोक्तमेवोक्तम्' क. 4 अ. स.