________________ अलंकारसर्वस्वम् / 47 'आभाति ते क्षितिभृतः क्षणदाप्रमेयं निस्त्रिंशमांसलतमालवनान्तलेखा / इन्दुद्विषो युधि हठेन तवारिकीर्ती रानीय यत्र रमते तरुणः प्रतापः // ' क्षितिभृत इत्यत्र श्लिष्टपदं परम्परितम् / 'किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न वा . वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् / चक्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्गतो ___ दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे // ' अत्र वक्रेण रूपणमहेतुकम् / पीयूषेणाधरामृतस्य श्लिष्टशब्दं रूपणम् / 'विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते दुर्गामार्गणनीललोहित समित्वीकारवैश्वानर / सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो ___साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः // ' __ अत्र त्वमेव हंस इत्यारोपणपूर्वको, मानसमेव मानसमित्याद्यारोप इति श्लिष्टशब्दं मालापरम्परितम् / भक्तेर्नायिकारोपस्याशाब्दत्वादेकदेशविवर्तित्वम् / ‘पीयूषस्याधरामृतेन श्लिष्टशब्दनिरूपणम्' इति लेखककल्पितोऽयमपपाठो ज्ञेयः / अधरामृतस्य हि पीयूषण निरूपणमत्र स्थितम् / अतश्च 'अधरामृतस्य पीयूषेण श्लिष्टशब्दनिरूपणम्' इति पाठो ग्राह्यः / अत्र च पीयूषवदमृतशब्दस्याधररसावाचकत्वमन्ये मन्यन्त इत्युदाहरणान्तरमुदाहियते / यथा-'अलौकिकमहालोकप्रकाशितजगत्रय / स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् // ' अत्र मुक्तारत्नमित्यारोपपूर्वको वंश एव वंश इत्यारोप इति श्लिष्टशब्दं केवलपरम्परितम् / विद्वदित्यादिहंसरूपणामा