________________ 36 काव्यमाला। विवक्षैव जीवितम् / एषा च लक्ष्ये सुप्रचुरैव / यथा-'विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः संगीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम् / अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः // ' अत्र विद्युद्वनितादीनां मेघप्रासादविशिष्टताधायकतया धर्मत्वेनैवोपादानम् / अत एव तैस्तैर्विशेषैरित्युक्तम् / तेषां सकृन्निर्देशाभावान्नानुगामिता / एकार्थत्वाभावान शुद्धसामान्यरूपत्वमिति पारिशेष्याद्विम्बप्रतिबिम्बभाव एव / एतेषां चाभेदेनैव प्रतीतेः साधारणत्वम् / एवं हारादेरपि ज्ञेयम् / अभेदप्रतीतिश्चात्र सादृश्यनिमित्ता। न चैतावतैवैषामुपमानोपमेयत्वं वाच्यम् / तथात्वाविवक्षणात् / सादृश्यस्य च सितत्वादिगुणयोगित्वं नाम निमित्तम् / एवमभेदप्रतीतिमुखेनात्र हारादेः समानधर्मत्वम् / क्वचिन्निमित्तान्तरेणाप्यभेदप्रतीतिर्भवति / यथा'द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् / त्याज्यो दुष्टः प्रियोऽप्यासीद्दष्टोऽङ्गुष्ठ इवाहिना // ' अत्रोत्तरार्धे दष्टदुष्टयोर्दोषकारित्वादिना एककार्यकारित्वं भेदकारणमित्यलं बहुना / इयं च द्वयोरपि प्रकृतयोरप्रकृतयोश्चौपम्ये समुचिता भवति / मेण यथा-'सदयं बुभुजे महाभुजः' इत्यादि / अत्र वधूमेदिन्योरचिरोपनतत्वात्प्रकृतत्वेन सदयोपभोगे समुच्चिंतत्वम् / अप्रकृता यथा-'स्वरेण वस्याममृतस्रतेव प्रजल्पितायामभिजातवाचि / अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितत्रीरिव ताड्यमाना // ' अत्र भगवत्यपेक्षयान्यपुष्टावितव्योरप्रकृतयोः प्रतिकूलशब्दत्वे समुचितत्वम् / इयमेकदेशविवर्तिन्यपि। यथा-'कमलदलैरधरैरिव दशनैरिव केसरैर्विराजन्ते। अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः॥' अत्र नलिनीनां नायिका उपमानत्वेनोपात्ता इत्येकदेशविवर्तित्वम् / इयं च सादृश्यदाार्थ कविप्रतिभाकल्पिते साधर्म्य कल्पिता भवति / तच्च क्वचिदुपमेयगतत्वेन क्वचिदुपमानेनापि कल्पितमिति द्विधात्वमस्याः / यदुक्तम्-'उपमेयस्य वैशिष्ट्यमुपमानस्य वा क्वचित्' इति / वैधयेणापि साधर्म्यमिति तृतीयः प्रकारः पुनरस्या न वाच्यः। अस्योपमायामेव संभवाद्दाळप्रतिपादनाप्रतीतेश्च / क्रमेण यथा-"तं णमह णाहिणलिनं हरिणो गअणङ्गणाहिरामस्स / छप्पअछम्पिअगत्तो .. 1. 'साधारणधर्मत्वमुक्तम्' क. 2. 'समुचिता' ख. 3. 'क्रमेण' ख-पुस्तके नास्ति. 4. 'अप्रकृता यथा' ख-पुस्तके नास्ति. 5 'तं नमत नाभिनलिनं हरेर्गगनअनाभिरामस्य / षट्पदाच्छादितगात्रो मल इव चन्द्रे यत्र विधिः // ' इति च्छाया.