________________ अलंकारसर्वस्वम् / 25 अन्यथा तु वृत्त्यनुप्रासः॥ केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं न्यादीनां च परस्परसादृश्यमन्यथाभावः / वृत्तिस्तु रसविषयो व्यापारः / तद्वती पुनवर्णरचनेहवृत्तिः / सा च परुषकोमलमध्यमवर्णारब्धत्वात्रिधा / तदुपलक्षितोऽयमनुप्रासः / यथा'आटोपेन पटीयसा यदपि सा वाणी कवेरामुखे खेलन्ती प्रथते तथापि कुरुते नो मन्मनोरञ्जनम् / न स्याद्यावदमन्दसुन्दरगुणालंकारझंकारितः सप्रस्यन्दिलसद्रसायनरसासारानुसारी रसः // ' लक्षणं कृतम्-अन्यथेत्यादि / एतदेव भेदनिर्देशं कुर्वन्व्याचष्टे-केवलेत्यादि / समुदायः पारिशेष्याच्यञ्जनद्वयरूपः / ऐकधेति चात्रैव संबद्धव्यम् / केवलस्य व्यादीनां चानेकधापि सादृश्यस्यानेन व्याप्तत्वात् / एतच्च समस्तासमस्ताक्षरत्वेन संभवतीत्यस्य प्रायः षट् प्रकाराः / क्रमेण यथा-'यया यायाय्यया यूयं यो यो यं येययायया / ययुयायि ययेयाय ययेयायाय याययुक् // ' असमस्ताक्षरं तु ग्रन्थकृतैवोदाहृतम् / 'दीनादीनां ददौ दानं निननाद दिने दिने / निन्दिन्द नन्दनानन्दानदुनोदिननन्दनम् // ' 'रुच्याभिः प्रचुराभिस्तरुशिखरापाचिताभिरुचिताभिः / अचिररुचिरुचिररुचिभिश्चिराचिराभिश्चमत्कृतं चेतः॥'ततः सोमसिते मासि सततं संमतं सताम्। अतामसोत्तममतिः सती सुतमसूत सा // ' 'कमलदृशः कमलामल, कोमलकमनीयकान्तिवपुरमलम् / कमलं कुरुते तावत्कमलापतितोऽपि यो विमलः॥' आदिशब्दाच्चतुरक्षरादेर्ग्रहणम् / यथा--'स ददातु वासवादिदेवतासंस्तवस्तुतः। सदा सद्वसतिं देवः सविता विततां सताम् // ' वर्णरचनेह वृत्तिरिति / उपचारादिति भावः / विधेति / यदुक्तम्-'शषाभ्यां रेफसंयोगैष्टवर्गेण च योजिता / परुषा नाम वृत्तिः स्याहृवह्याद्यैश्च संयुता // सरूपसंयोगतां मूर्धवर्गान्त्ययोगिभिः। स्पशैर्युतां च मन्यन्ते उपनागरिकां बुधाः // ' शेषवणैर्यथायोगं रचितां कोमला 1. 'वल्गन्ती' ख. 2. 'पारिशेषात्' क. 3. अनेकधेति' क. 4. 'खूबानि' इति नाम्ना कश्मीरादिपु प्रसिद्धैः फलविशेषैः. 5. 'पूर्व' ख...