________________ अलंकारसर्वस्वम् / प्रभेदास्तु विस्तरभयानोच्यन्ते। उदाहरणं मदीये श्रीकण्ठस्तवे यथा 'अहीनभुजगाधीशवपुर्वलयकङ्कणम् / शैलादिनन्दिचरितं क्षतकंदर्पदर्पकम् // वृषपुंगवलक्ष्माणं शिखिपावकलोचनम् / ससर्वमङ्गलं नौमि पार्वतीसखमीश्वरम् // '. . 'दारुणः काष्ठतो जातो भस्मभूतिकरः परः। रक्तशोणार्चिरुचण्डः पातु वः पावकः शिखी // ' एतच्च सुबन्तापेक्षया / तिङन्तापेक्षया च तथा तत्रैव 'भुजंगकुण्डली व्यक्तशशिशुभ्रांशुशीतगुः / जगन्त्यपि सदापायादव्याञ्चेतोहरः शिवः // वाच्यवाचकभावेनालंकार्यालंकरणभावात्तस्याश्रयाश्रयिभावेनोपपत्तेः। अत एव सर्वेषामेवार्थालंकाराणामुपमितार्थादिवादित्वाच्छब्दस्य तदलंकारत्वं स्यादित्युक्तम्। नापि तृतीयः / पुनरुक्तवदाभासमित्यन्वर्थसंज्ञाश्रयणात् / पौनरुक्त्याख्यधर्मप्रयोजकीकारेणालंकारस्योपक्रान्तत्वात् श्लिष्टत्वस्येहानौपयिकत्वात् / तत्पुनरत्रार्थपौनरुत्यावगमे निमित्तमात्रम् / निमित्तनिमित्तिभावश्च नालंकारत्वप्रयोजक इत्यविवादः / तस्मादर्थाश्रयत्वात्पौनरुक्त्यस्य तदलंकारत्वमेवेति युक्तम् / एवं वक्रलंकारतापि निरस्ता / सर्वेषामपि वक्रतिशयरूपत्वात्तथात्वानुपपत्तेः / विस्तरभयादिति / न तु चित्रत्वाभावात् / नोच्यन्त इति / वस्तुतस्तु संभवन्येवेत्यर्थः। अतश्चार्य प्रायो वाक्यार्थपदार्थाश्रयत्वात्प्रथमं द्विधाभवन्समस्तासमस्तपदत्वेन चतुर्विधः / क्रमेण यथा-'तुहिनक्षितिभृयुष्मान्पातात्सर्वत्र सर्वदा ख्यातः / हिमवानवतु सदा वो विश्वत्र समागतः ख्यातिम् // ' 'नदीप्रकरमुल्लिङ्गितवन्तं मनोहरहस्तमत्यजन्तं च, सपर्याणां रुचिं वहन्तं सर्वत्र पूजनीयं च, सकुम्भ सकलशंचरन्तं च, सदानदन्तं मदपर्याविलदशनं च, करटं कमपि विभ्रतं कवाटविभ्रमममुञ्चन्तं च, कुञ्जराजिवर्धितरुचिं वारणरणरणिकाकुलितं च, राजमा 1. 'तथात्वोपपत्तेः.' ख.