SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अग्निवेशकृता चरकदृढबलाभ्यां प्रतिसंस्कृता चरकसंहिता। चक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया समलङ्कृता / मूल्यम् रू. 8 प्रे. व्य. रू. 11. श्रीमहर्षिसुश्रुतप्रणीता सुश्रुतसंहिता। वैद्यवर-श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासविरचितया न्यायचन्द्रिका ख्यपञ्जिकाव्याख्यया च समुल्लसिता / अयं ग्रन्थो भगवतो धन्वन्तरेरुपदेशानुगुणं महर्षिश्रीसुश्रुतप्रणीतोऽखिलायुर्वेदनिबन्धेषु मूर्धन्यमणित्वेन वरीवति / निबन्धकृद्धृद्यप्रकाशनाय वैद्यवर-डल्हणाचार्यरचिता व्याख्यापि सर्वाङ्गसुन्दरत्वेन विराजते / परं च संप्रति निदानस्थानस्य गयदासप्रणीतृपञ्जिकाव्यालाया च समलङ्कतोऽयं सर्वाङ्गसुन्दरो ग्रन्थः सर्वेषां सुखावबोधकः स्यात् / मूल्यम् रू. 10 प्रे. व्य. रू. 1 // . प्राप्तिस्थानम्-पाण्डुरङ्ग जावजी, . निर्णयसागरमुद्रणालयाध्यक्षः, मुंबई नं. 2
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy