________________ विक्रय्यमुद्रितग्रन्थाः। पातञ्जलव्याकरणमहाभाष्यम् / (तृतीयाध्यायात्मकं विधिप्रकरणरूपं तृतीयखण्डम्) एतद्द्याख्यानभूत उपाध्यायकैयटप्रणीतो भाष्यप्रदीपः, तयाख्यानभूतो नागेशभट्टविरचितो भाष्यप्रदीपोयोत इत्येतद्वयाख्याद्वयसमलङ्कृतमेतत् खण्डं वाचकमहोदयेभ्यः संप्रति समुपहियते तच्चावश्यं संग्राह्यमित्यनुनीयते च, येनाग्रिमांशस्य झटिति प्रकाशनेऽतीव सौकर्य स्यात् / ___ मूल्यम् रू. 3 प्रे. व्य. रू. ... योगरत्नाकरः। ग्रन्थोऽयं नात्यांचीनोऽखिलभिषग्गणमान्योऽप्यस्ति / अत्र सर्वेषां रोगाणां निदानपूर्विका चिकित्सा सप्रमाणा प्रतिपादितास्ति / तथा विविध-रसायन-कषायाऽऽसवा-ऽरिष्टा-ऽनलेह-गुटिका-पाकादीनां प्रक्रियाप्रमाणाऽनुपानादिप्रपञ्चोऽपि कृतोऽस्तीत्ययं ग्रन्थ आयुर्वेदीयानामतीवोपयोगीत्यवश्यं संग्राह्यः / मूल्यम् रू. 2 // प्रे. व्य. रू... द्रव्यगुणसंग्रहः। अत्र नानाविधौषधीनां गुणागुणविवेचनं सम्यकृतमस्ति / मूल्यम् 12 आणकाः। प्रे. व्य. रू. ..