________________ अलंकारसर्वस्वम् / 237 'गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा . सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा / मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् // अत्र नायिकायां हर्षाख्यो व्यभिचारिभावः / यथा वा'त्वद्वक्रामृतपानदुर्ललितया दृष्टया क विश्रम्यतां स्वद्वाक्यश्रवणाभियोगपरयोः श्राव्यं कुतः कर्णयोः / एभिस्तत्परिरम्भनिर्भरभरैरङ्गैः कथं स्थीयतां / कष्टं तद्विरहेण संप्रति वयं कृच्छ्रामवस्थां गताः // अत्र चिन्ताख्यो व्यभिचारिभावः / एष एव च भावालंकारः / भावस्य चात्र स्थितिरूपतया वर्णनम् / शान्त्युदयावस्थे तु वक्ष्येते / ऊर्जखी यथा'दूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुतिं चेतः कालकलामपि प्रकुरुते नावस्थितिं तां विना / एतैराकुलितस्य विक्षततरैरङ्गैरनङ्गातुरैः __संपद्येत कदा तदाप्तिसुखमित्येतन्न वेद्मि स्फुटम् // ' अत्र रावणस्याभिलाषको विप्रलम्भशृङ्गार औत्सुक्यं च व्यभिचारिभावोऽनौचित्येन प्रवृत्तौ / समाहितं यथा 'अक्ष्णोः स्फुटासुकलुषोऽरुणिमा निलीनः शान्तं च सार्धमधरस्फुरणं भृकुट्या / दाहियत इति तात्पर्यम् / भावालंकार इति / निर्वेदादीनां भावानां स्थित्यात्मकतयोपनिबध्यमानत्वात् / शान्त्युदयावस्थेति भावस्येत्यत्रापि संबन्धनीयम् / अमेन चास्य समाहितादिभ्यो वैलक्षण्यं द्योतितम् / तेन यत्र भावस्य स्थितिस्तत्रा