________________ - काव्यमाला। 'ये कन्दरासु निवसन्ति सदा हिमाद्रे स्त्वत्पातशङ्कितधियो विवशा द्विषस्ते / अप्यङ्गमुत्पुलकमद्वहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः // ' अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावागन्तुको कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ / तिरोधायकत्वादेव च मीलितव्यपदेशः।। प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् / , यत्र प्रस्तुतस्य वस्तुनो प्रस्तुतेन साधारणगुणयोगादैकात्म्यं भेदा. विशेषावक्ष्यमाणोदाहरणादावभिसारिकादिवज्योत्स्नादेरपि भेदानुफ्लक्षणं किं न स्यात् / ननूक्त एवात्र परिहारो यत्सुमनोगुणत्वेऽप्येकतरविशेषस्मरणादुभयविशेपाग्रहणाचेति एवमपि कथमिति चेत् , कस्यायं पर्यनुयोगः, किं ज्ञातुरुत ज्ञेयस्य का / एतचाप्रस्तुतत्वान्नेहास्माभिरुक्तम् / इह च प्रस्तुतस्यैवाप्रस्तुताद्भेदेनानुपलक्षणं विवक्षितम् / तद्रतत्वेनैवाभेदद्वारेण तत्सादृश्यस्य प्रतिपादयिषितत्वात् / न चैवमप्यन्यस्यान्यतया प्रतीतेरस्य भ्रान्तिमत्यन्तभोवो वाच्यः / तस्य हि प्रकृतवस्त्वाच्छादकत्वेनैव प्रतीतिर्लक्षणम् / इह तु तथात्वेऽपि वस्त्वन्तरस्य पृथक्प्रतिपत्तिरिललं बहुना / न चास्य संज्ञामात्रमेतदित्याह-तिरोधायकत्वादिति / अतश्च पूर्व तकन्वर्थाभिधानं मीलितमित्युक्तं निर्वाहितम् // प्रस्तुतस्येत्यादि / प्रस्तुतस्येत्युपमेयस्य / अप्रस्तुतेनेत्युपमानेन / साधारणगुणानां च त्रिरूपत्वमत्रार्थसिद्धम् / तेन साधारणगुणस्यानुगामितया यथा—'मध्ये जानपदस्त्रैणमुखानाममलत्विषाम् / रोहोरलक्ष्यतामेति यत्र पूर्णेन्दुमण्डलम् // ' अत्रामलकान्तित्वमनुगामितया सकृन्निर्दिष्टम् / असकृन्निर्देशस्तु यथा-अभेदमित्यादौ / अत्र स्तबकस्तनयोर्बिम्बप्रतिबिम्बभावः / लैलितत्वनर्तितत्वयोः शुद्धसामान्यरूपत्वम् / ननु च प्रस्तुतस्याप्रस्तुतेनापह्नवः क्रियत इति किमयमपलतिरेव न भवतीत्याशङ्याह१. 'साधारणधर्माणो' ख. 2. 'राहोरालक्ष्यतां' ख. 3. 'तुलितत्व' ख.