________________ अलंकारसर्वस्वम् / . 201 'विदलितसकलारिकुलं तव बलमिदमाशु विमलं च / प्रखलमुखानि नराधिप मलिनानि च तानि जातानि // ' 'अयमेकपदे तया वियोगः प्रियया चोपनतोऽतिदुःसहो मे / नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः // ' एतद्विभिन्नविषयत्वेनोदाहरणद्वयम् / एकाधिकरणत्वेनाप्ययमलंकारो दृश्यते / यथा'बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् / शेते शुष्यति ताम्यति प्रलपति प्रम्लायति भ्राम्यति प्रेडत्युल्लिखति प्रणश्यति दलत्युन्मूर्छति त्रुट्यति // ' एवं गुणसमुच्चयेऽप्युदाहार्यम् / केचित्पुनर्न केवलं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समंस्तत्वेनापि भवतीति वर्णयन्ति / उदाहरन्ति च'भ्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकरं व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम् / .. उद्भ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरङ्गोत्तरं . चक्षुः सानु च वर्तते रसवशादेकैकमन्यक्रियम् // ' णयोरुपनमनभवनयोश्च क्रिययोर्योगपद्येनावस्थानम् / विभिन्न विषयत्वेनेति / गुणादीनां बलमुखादिविषयगतत्वात् / अतश्च भिन्नाधिकरणोऽयं समुच्चयः / एकेत्यादि / यद्यप्यत्र शयनादीनां शोषणादीनां च क्रियाणामुपनमनभवनादिवकालान्तरभावित्वान्न यौगपद्येनावस्थानम् / तथापि तन्नरन्तर्येण ज्ञेयम् / एवमिति / यथैवात्रैकविषयत्वेन शयनाद्याः क्रिया इत्यर्थः / तत्तु यथा-'सितं ज्योत्स्नाजालैररुणरुचि संध्याकरभरैस्तमस्तोमैः श्यामच्छवि भपटलैः पीतमपि च / नभो नीलीनीलं रतिरमणलीलाविहरणे स्थली धात्रा चित्रं चतुरमधुना चित्रित