________________ काव्यमाला। विनिमयाभावात्परिवृत्तिवलक्षण्यम् / तस्या हि विनिमयो लक्षणस्वेन वक्ष्यते / तत्रानेकोऽसंहतरूपः संहतरूपश्चेति द्विविधः। तच्च द्वैविध्यमाधाराधेयगतमिति चत्वारोऽस्य भेदाः / क्रमेणोदाहरणानि 'नन्वाश्रयस्थितिरियं किल कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा / प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि.वाचि पुनः खलानाम् // ' 'विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच कन्दुकात् / कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः / / ' नानुपात्यये गम्यमाने घजो विहितत्वात् / अतश्चास्यैव क्रमार्थाभिधायित्वात्कमोऽपि पृथगलंकारतया न लक्षणीयः। अथात्रारोहावरोहयोरधिकयोः प्रतीतिरस्तीति युक्तमेवास्य पृथग्लक्षणमिति चेत् / एवं ताधाराधेयानां परस्परं विलक्षत्वाभ्यामप्यलंकारान्तरप्रणयनं स्यात् / तयोरप्यधिकयोः पर्याये संभवात् / न चात्र तावत्कश्चिदतिशय उपलभ्यते / येन पृथगलंकारत्वमपि स्यात् / एवमारोहादिना यदत्र वैलक्षण्यमवगम्यते तदेतद्भेदत्वे निमित्तम्, न पुनः पृथगलंकारतायाम् / एकस्यानेकत्रान्यथा वा क्रमेणावस्थानाख्यस्य सामान्यलक्षणस्यात्राप्यनुगमात् / एवं 'यदेकरमानिवृत्तोऽर्थ आधारान्तरमाश्रयेत् / स पायो निवृत्तौ तु क्रमोऽयं बहुधा स्थितः // ' इत्यपि पर्यायादस्य पृथक्त्वे निमित्तं न वाच्यम् / निवृत्त्यनिवृत्त्योर्विच्छित्तिविशेषत्वाभावात् / तस्मादस्य पर्याय एवान्तर्भावात्पृथग्लक्षणप्रणयनं नवनवालंकारप्रदर्शनहेवाकमात्रमेवेत्सलं बहुना // ननु चैकानेकरूपस्य वस्तुनोऽन्यत्र प्राप्तेः परिवृत्तिरेवायं किं नेत्याशमाह-विनिमयेत्यादि / संहतरूप इति / संघातरूप इत्यर्थः / अस्येति शब्दसामान्यमवलम्ब्योक्तम् / असं. हते इति / आश्रयाणामनेकत्वात् / क्रमेणेति / हृदयाद्यनुक्रमात् / एवमप्येकस्यैव कालकूटस्योत्तरोत्तराधिकस्थानासादनादारोहणप्रतीतिः। भवरोहो यथा. 1. 'आधाराधेयमिति' ख.