________________ अलंकारसर्वखम् / : तद्विपर्ययः समम् / . विषमवैधादिह प्रस्तावः / यद्यपि विषमस्य मैदत्रयमुक्त तथापि तच्छब्देन संभवादन्त्यो भेदः परामृष्यते / पूर्वमेदद्वयविपर्ययस्थानलंकारत्वात् / अन्त्यमेदविपर्ययस्तु चारुत्वात्समाख्योऽलंकारः / स चाभिरूपानभिरूपविषयत्वेन द्विविधः / आद्यो यथा'त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमान्तं परमिह युवामेव भजथः। अयि द्वन्द्वं दिष्ट्या तदिह सुभगे संवदति वा___ मतः शेषं यत्स्याजितमिह तदानीं गुणितया // अत्राभिरूपस्यैव नायकयुगलस्योचितं संघटनमाशंसितम् / द्वितीयो यथा 'चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं ___ जातो दैवादुचितरचनासंविधाता विधाता। यनिम्बानां परिणतफलस्फीतिराखादनीया यश्चैतस्याः कवलनकलाकोविदः काकलोकः // ' 'यो हठं प्रतिनिषेधुमुद्रस्तः सुध्रुवा. प्रियतमस्य कटाक्षः / स प्रतोद इव तस्य विशेषात्प्रेरकः किमपि हन्त बभूव // ' अत्र कटाक्षस्य हठनिषेधायौदतस्य न केवलं तदसिद्धिर्यावत्तस्यैवात्यन्त स प्रेरको जात इत्यनर्थोत्पत्तिः / तद्विपर्ययेत्यादि / संभवादित्यलंकारत्वस्य / अनलंकारत्वादिति / कारणात्कार्योत्पत्तवस्तुसाधनोद्यतस्य तत्सिद्धेश्च वास्तवत्वात् / यद्येवं तत्सरूपसंघटनापि वस्तुत एव युक्तति तस्या अपि कथमलंकारत्वमित्याशयाह-अन्त्यस्यादि / चारुत्वादित्यलंकारत्वपर्यवसायिनः / अभिमानरूपेति / शोभनाशोभनविषयत्वकत्यर्थः / आद्य इत्यभिरूपविषयः / द्वितीय इत्यनभिरूपविषयः / आनुरूप्यादित्यो