________________ अलंकारसर्वस्वम् / 157 एवं विरोधमुक्त्वा विरोधमूला अलंकाराः प्रदर्श्यन्ते / तत्रापि कार्यकारणभावमूलत्वे विभावनां तावदाह कारणाभावे कार्ययोत्पत्तिविभावनः / इह कारणान्वयव्यतिरेकानुविधानात्कार्यस्य कारणमन्तरेणासंभवः / अन्यथा विरोधो दुष्परिहरः स्यात् / यदि तु कयाचिद्भङ्गया तथाभाव उपनिबध्यते तदा विभावनाख्योऽलंकारः। विशिष्टतया कार्यस्य भावनात् / सा च भङ्गिविशिष्ट कारणाभावोपनिबद्धा / अप्रस्तुतं कारणं वस्तुतोऽस्तीति विरोधपरिहारः / कारणाभावेन चोक्रान्तत्वाबलवता मेकविषयत्वोपपत्तावपि भिन्नदेशत्वाद्युपनिबन्धनात् / तावदिति प्रथमम्। कारणाभावे कार्योत्पत्तेरत्यन्तं विरुद्धत्वात् / आहेति / कारणाभाव इत्यादिना। तत्र तावत्कार्यस्य कारणपरतन्त्रतां दर्शयति-इहेत्यादिना। यदुक्तम्-'यो हि येन विना नास्ति यस्मिंश्च सति विक्रिया / तदेव कारणं तस्य नान्यत्कारण. मुच्यते // ' इति / अन्यथेति / यदि कारणं विनापि कार्यस्य संभव उपनिबध्यत इत्यर्थः / ननु यद्येवं तत्कथं कारणाभावे कार्योत्पत्तिरूपा विभावना भवतीत्याशङ्कयाह-यदि त्वित्यादि। तथाभाव इति कारणाभावे कार्योत्पत्तिः। अत एव कार्यस्य विशिष्टत्वम् / सेति / यया भझ्या कारणं विनापि कार्यसंभव उपनिबध्यत इत्यर्थः / विशिष्टेति प्रसिद्धम् / विरोधपरिहार इति / अप्रसिद्धस्य कारणान्तरस्य प्रस्तुतत्वात् / ननु यद्येवं तत्कथमयं विरोध एव न भवतीत्याशङ्याह-कारणेत्यादि / तेनेति कार्येण / यदुक्तम्-'कारणस्य निषेधेन वाध्यमानः फलोदयः / विभावनायामाभाति विरोधोऽन्योन्यबाधनम् // अतो दूरविभेदोऽस्या विरोधेन व्यवस्थितः।' इति / एतदेव प्रसङ्गाद्विशेषोक्तर 1. 'यदा' क. 2. 'भावात्' ख. 3. 'कारणाभावो भावकार्योपनिबन्धः' क. 4. 'चेह' ख. 5. 'विद्यते क्रिया' ख. 6. 'संबन्धः' क. 7. 'अत्र दूरे विरोधः स्याद्विभेदेन' क.