________________ 150 काव्यमाला। विवक्षितत्वात् / प्रत्युतात्र बाल्यादिःपरित्यागनिषेधकत्वेन प्रतीयते / तेन नायमाक्षेपः। कस्तयं विच्छित्तिप्रकारोऽलंकार * इति चेत्, व्याघाताख्यस्यालंकारस्यायं द्वितीयो भेदो वक्ष्यते / 'तदिष्टस्य निषेध्यत्वमाक्षेपोक्तेर्निबन्धनम् / सौकर्येणान्यकृतये न निषेधकता पुनः // ' इति पिण्डार्थः / इह तु'साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः। यदस्य दैत्या इव लुप्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति // गृह्णन्तु सर्वे यदि वा यथेच्छं नास्ति क्षतिः कापि कवीश्वराणाम् / रतेषु लुप्तेषु बहुष्वमत्रद्यापि रत्नाकर एव सिन्धुः // ' इति / तथा देया शिलापट्टकवाटमुद्रा श्रीखण्डशैलस्य दरीगृहेषु / वियोगिनीकण्टक एष वायुः कारागृहस्यास्तु चिरादभिज्ञः // बाणेन हत्वा मृगमस्य यात्रा निवार्यतां दक्षिणमारुतस्य / इत्यर्थनीयः शबराविराजः श्रीखण्डपृथ्वीधरकंदरस्थः // तत्वम् / श्रीहर्षदेवोक्तौ तु निषेधांविवक्षा / प्रत्युतेति / न केवलं बाल्याद्यत्र निषेध्यत्वेन विवक्षितम् / यावदेतदेवान्यनिषेधकत्वेनापीत्यर्थः / तेनेति / बालत्वादेनिषेध्यत्वेनाविवक्षितत्वात् / वक्ष्यत इति / सौकर्येण कार्यविरुद्धा क्रिया चेत्यादिना। एतदेव सारार्थतया पिण्डीकृत्यापि प्रतिपादयति-तदिष्टस्येत्यादिना / अन्यकृतय इति निषेधार्थम् / अस्य च यथा विधिमुखेन प्रतीतिस्तथा निषेधमुखेनेति सौकर्यम् / एवं च निषेधकतैवाक्षेपोक्तेर्न निबन्धनमिति विहितनिषेधादावेतद्भमो न विधेय इत्याह-इह त्वित्यादि / 1. 'निषेधैकत्वेन' ख. 2. 'विशेषार्थम्' ख.