________________ 148 काव्यमाला। स्तवत्वादिविशेषः / तथा भण्यमानस्य प्रसादस्य निषेधमुखेनैव कोपोपरागनिवर्तनेनावश्यखीकार्यत्वं विशेषः / उत्तरस्मिन्पुनरुदाहरणद्वये यथाक्रमं सामान्यद्वारेणेष्टस्यांशोक्तावप्यंशान्तरस्य स्वरूपेण च भणितिनिषेधे वक्ष्यमाणविषय आक्षेपः / तत्र च वक्ष्यमाणस्येष्टस्य भणिस्समितिप्रतिज्ञातस्य सातिशयात्कोपजनकत्वादिविशेषः / तथा चांशोक्तावंशान्तरस्य म्रियत इति प्रतिपाद्यस्याशक्यवचनीयत्वादिविशेषः। एवं च आक्षेपे इष्टार्थस्तस्यैव निषेधः निषेधस्यानुपपद्यमानत्वादसत्यत्वं विशेषप्रतिपादनं चेति चतुष्टयमुपयुज्यते / तेन न निषेधविधिः न क्षणालिङ्गनमात्रस्यैव चेष्टत्वे गमनस्य विधिरेव पर्यवस्येन्न निषेध इति विवक्षितवाक्यार्थविप्रलोप एव स्यात् / अतश्चोक्तविषये विहितनिषेधेऽप्याक्षेपत्वमन्यत्र निषेधोऽन्यत्र विशेषश्चेति न वाच्यम् / प्रसादस्येति वस्तुनो न ब्रूयामिति तत्कथनस्यैव निषेधः / सामान्यद्वारेणेति / भणिष्यामीति भणनसामान्यमाश्रियेत्यर्थः / तच्च तत्तदपराधोदीरणपरमेवेति तस्य विशेषागूरकत्वम् / इष्टस्येति काकाक्षिन्यायेन योज्यम् / अंशोक्ताविति सर्वं दुरन्तमित्यादिना / अंशान्तरस्येति म्रियते इत्यादेः / किमथवा हतजल्पितेनेति सामान्यरूपस्यैव निषेधः / एवमप्यस्य विभज्य खरूपं प्रतिपादयति-एवं चेत्यादिना / उपयुज्यत इति / एतचतुष्टयमन्तरेणाक्षेप एव न भवतीत्यर्थः / तदेवाह-तेनेत्यादिना / निषेधविधिर्नाक्षेप इति संबन्धः / एतदुत्तरत्रापि योज्यम् / यदाहुः–'विहितस्य निषे धेन न निषेधविधौ भवेत् / निषेधेन विधिर्यत्र तत्राक्षेपः प्रकीर्तितः // ' इति / तत्र निषेधविधिर्यथा—'एष क्षीरोदजन्मा कुमुदकुलपतिः सेयमाकाशगङ्गा ब्राह्म शीर्ष तदेतत्तदिदमनिमिषं नेत्रमग्नेरगारम् / सैषा हालाहलश्रीर्वलयिततनवो नागराजास्त एते कङ्कालं कालियारेरिदमपि तदलं भाषितैरों नमस्ते // ' अत्रालमिति निषेधस्यैव विधिः / अतश्च न तस्यासत्यत्वम् / तदभावाच न विधिपर्यवसानमित्याक्षेपोपयोगिन्याः सामग्र्या अभाव इति नायमत्रालंकारः / स हि चतुष्टय 1. 'य इष्टार्थ:' क. 2. 'अत एव' क.