________________ यत्कृतिष्ववधानेन मूर्धा कस्स न वीप्सया / सारखतरसावर्तवलनेनेव चेष्टते // तं श्रीरय्यकमालोक्य स प्रियं गुरुमग्रहीत् / सौहार्दप्रश्रयरसस्रोतःसंभेदमजनम् // . (कुलकम् 25 सर्गः।) -- परं यत्प्रामाण्येनैतदुक्तं स एव ग्रन्थप्रणेतृविषये भ्रान्तः / यतोऽयं मधु काश्मीरभूपतेः सांधिविग्रहिकपदे प्रतिष्ठितं मनुते / एतच्चेतिहासविरुद्धं किन्त्वस्य ज्यायान् लङ्ककस्तत्पदमविन्दत इति मङ्खसमये सप्रमाणं प्रदर्शितमेव / अपि च, समुद्रबन्धो मम्मट रुय्यकात्पूर्वतनं विश्वसिति परं तदपि मम्मटप्रस्तावे निरस्तम् / किंच जयरथव्याख्यामजान वायं निजटीकाकरणे प्रवृत्त इति दृढं प्रतिभाति। यतोऽयं वापि तथाविधं विद्यावयो वृद्धं न समार। टीका चास्य केवलं सूत्रोदाहरणैकयोजनप्रवणा क्षुद्रकाया च / तसाचतुर. सपरीक्षया इत्थमत्र पर्यवस्थति यदुस्यक-मङ्खयोर्गुरुशिष्यभावादेककालिकृत्वादेकदेशीयत्वाच लेखकादिप्रमादात् काश्मीराबहुविप्रकृष्टैः केरलीयैः रुय्यकस्थाने मङ्खकोऽवधारित इति युक्तिसबलम् / एवं पूर्वोक्तगुरुवर्णनपचैरपि रुय्यकस्य बहुग्रन्थकर्तृकता सिद्ध्यत्येव / अन्यथा यावदुपलब्धग्रन्थानां म. कर्तृकत्वेनैव विज्ञापनायां तदीयं गुरुवर्णनं कथं संवदेदिति विमर्शकैः समनोनियोगं विभावनीयम् / एतदेव डाकर बूलर महोदयोऽपि संमनुते (See Dr. Buhler's Kashmir Report P. 66-68). काव्यमालासंपादकत्वेन सुगृहीतनामधेयैरमपूज्यतमैर्महामहोपाध्याय श्रीदुर्गाप्रसादमहानुभावैः काव्यमालागुम्फितायां सहृदयलीलाभूमिकायां यनिर्णीतं तदप्यत्रानुग्राहकम् / कविरयं सुस्सलसूनोः काश्मीरकजयसिंहमहीपतेः शासनसमये प्रतिष्ठते / जयसिंहो हि 1127 ख्रिस्ताब्दादारभ्य 1149 मितवत्सरान्तं यावन्महीं प्रशशास। तेनास्यापि स एव कालो निश्चितः। दीपशिखा कालिदास-छत्रभारवितालरत्नाकर इत्येवमादितत्तत्कल्पनामूलकमतिशयपरिचायकं महाकवीनां ना