________________ वदन् नामापि निर्दिष्टवान् / तद्देशीयस समुद्रबन्धस्य च कृतं व्याख्यानमपि कश्चिल्लब्धमेतेन सह संश्लेषितमाते। अयमपि तथा व्याचक्षाणो मङ्खमेव वृत्तिकर्तृकत्वेन निर्दिशतिस / शास्त्रिणा चैकान्ततोऽत्र समुद्रबन्धस्यैव प्रामाण्यं स्वीकृतम् / एतट्टीकने च कथमपं प्रावर्तदित्यादिवृत्तमुक्तान्थावलौ प्रकाशितस्य प्रद्युम्नाभ्युदयस्य भूमिकायामुपन्यसता मङ्खोपर्येव सर्वस्वस्थ कर्तृवभारः प्रक्षिप्तः। तथा च तदुपयुक्तांशोऽप्यत्रानूद्यते-चन्द्रवंशशाखाभूते यदुवंशे साहित्यसङ्गीतकलाकुशलो जयसिंहसुतः संग्रामधीरापरनामकः कश्चित् रविवर्मा कोलम्बाधिपतिरासीत् / अस्याश्रितया पण्डितपरिषदा सर्वस्वख दुरुहतां दृष्ट्वा तद्व्याख्यानायायं प्रार्थितोऽभूत् / ततश्चानेन ग्रन्थप्रमेयं स्वयंविवृण्वताऽपि लेखकर्मणि समुद्रबन्धो नियुक्त इति स्वीयटीकाप्रारम्भे ........................................ . अवधूत्यै यदुपतिना विवृतस्य गरीयसस्तदर्थस्य / कश्चिद् ब्यधितविपश्चिच्छब्दनिबन्धं समुद्रबन्धाख्यः // ' .इति व्यलिखत् / काव्यमालादर्शभूते 'क' 'ख' संज्ञया व्यवहृते तु 'निजालकारसूत्राणां वृत्त्या तात्पर्यमुच्यते' इति पाठोपलब्ध्या बहुविचार्य मयापि स एवान संस्करणे स्वीकृतः / भवतु नाम / शास्त्रिभिर्यदुक्तं तदखिलमुपपत्तिमदथापि न स्वीकारार्हम् / केरलादर्शेषु तथा पाठेऽपि गुरुशब्दस्यालङ्कारशब्द. सान्निध्यात् स्वारस्याञ्च विशेषणतयैव योगो युक्त आसीत् / सच अन्यथोत्प्रे. क्षणयैव विरोधप्रतिक्षेपकोऽभूदिति द्रष्टव्यम् / रुय्यकस्य च सूत्रप्रणयनं सर्व. संमतं, मङ्खश्च तच्छिष्य इत्यपि तदुत्त्यैव सिद्धम् / तथा च श्रीकण्ठचरिते 'व्याख्यासु यस्य वदनं रदनांशुभिरीक्ष्यते / आकर्षदिव वाग्देव्या धौतक्षौमपटाञ्चलम् // अर्पयन कमपि स्पन्दं धान्नः सारस्वतस्य भूः। य एव सर्वशास्त्राणां साकारमिव जीवितम् // ... विवृतीर्यों लिखत्यात्तलेखन्येकाङ्गुलीतलः / ग्रन्थेभ्योऽर्थस्य विश्रान्त्यै सुत्रिकामर्पयन्निव // * : 1 अयं वधिमण्डलमहाराजस्य पूर्वजः, प्रद्युम्नाभ्युदयस्य च प्रणेता।