________________ व्यवहारस्य विचारा: चूर्णियथा-जहा अपञ्चक्खाणे अन्ने निविइय, अन्ने आयंबिलमिच्छति / जोगा य बहुविहा य त्ति / जहा नाइलकुलवियण आयाराओ आढवेत्ता जाव दसाओ ताव नत्थि आयंबिलं, निन्विगईएण पढंति, विहीए आयरियाणुण्णायकाउस्सगं काउं परिभुजंति विगई, तहा कप्पववहाराणं केसिंचि आगाढं जोग केसिंचि अणागाढं इत्यर्थः / पंचविहो ववहारो-आगमे, सुए, आणा, धारणा, जीए / पडिसेवणापच्छित्तस्स इमे भेया। आलोयणपडिक्कमणे मीसविवेगे तहा विउस्सग्गे / तव छेय मूल अणवट्टया य पारंचिए चेव // 53 // अ-यावान् कश्चिदतिचार: आलोचनया शुद्ध्यति स आलोचनारिह इत्युच्यते, परस्य प्रकटीकरणमित्यर्थः / गुत्तीसु य समिईसु य पडिरूवजोगे तहा पसत्थे य / वइक्कमेऽणाभोगे पायच्छित्तं पडिकमणं // 60 // . मीसपायच्छित्तं इत्थं कृतं नवेत्यादिकं / पक्खियाइसु चेइयवंदओ गंतु इरियावहियाए पडिक्कमित्ता विस्समइ अविस्समंतस्स गमणागमणं / गमणागमर्णावयारे सुत्ते वा सुमिणदसणे रामओ। नावानइसंतारे पायच्छित्तं विउस्सग्गो // 111 // चशब्देन एएसु चेव अट्टमीपमुहेसु इतिशेषः / चेइयाई साहुणो वा जे अन्नोए वसहीए ठिया ते न वंदइ मासलहु, जइ चेइयघरे ठिया वेयालियं काल पडिकंता अकए आवस्सए गोसे य कए आवस्सए चेइए न वंदति तो मासलहु इति / तपसः क्रमो यथा निव्वीए पुरिमड्ढे एक्कासणयंविले चउत्थे च / पणगं दस पण्णरसा वीसा तह पण्णवीसा य॥१६४॥ मासो लहुओ गुरुओ चउरो मासा हवंति लहुगुरुगा। छम्मासा लहुगुरुगा छेओ मूलं तह दुगं च // 165 //